SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ६६८ विसेस " एसेव य०" पुव्वद्धं कण्ठ्यम् । इदाणिं चउत्थभंगं वक्खाणेइ - " जो पुण" पच्छद्धं । सो भन्न न ते वयं जेसिं तुमं सगासं पट्टिओ ताहे सो इमं भणेज्जा - भज्जा किं व न कप्पइ तुब्भं, दिक्खेडं तेसिं तं ण अम्हं ति । तत्थ वि सो चेव गमो, नवगाणं जो पुरा भणितो ॥४६७१॥ विप्परिणया वि जति ते, अम्हे तुज्झं भणंतऽलं तेहिं । तहवियणविते तेसिं, अव्वाहयमादिया होंति ॥४६७२॥ " किं व न कप्पइ० " [ " विप्परिणगा० " ] गाहा । कण्ठ्या । एवं चत्तारि भंगा अव्वाहए वक्खाणिया । इदाणिं पुणो दाइं ति ( गा० ४६५९) तहेव पुच्छा अमुगत्थ गय त्ति, सोऊणं सो [ उग्गहपगयं एहिंति पुणो दाई, पुट्ठे सिद्वंसि ईय भणमाणा । बहुदोसे माणुस्से, अणुसासण णवग तह चेव ॥४६७३॥ जं कल्ले कायव्वं, नरेण अज्जेव तं वरं काउं । मच्चू अकलुणहिअओ, नहु दीसइ आवयंतो वि ॥४६७४॥ तूरह धम्मं काउं, मा हु पमायं खणं पि कुव्वित्था । बहुविग्घो हु मुहुत्तो, मा अवरहं पडिच्छाहि ॥ ४६७५॥ “एहिंति०” [“जं कल्ले० " " तूरह धम्मं ० " ] गाहा । पुणो एहिंति जया तदा तेसिं सगासे पव्वइस्सामि एवं भणतो तेहिं अनुसासियव्वो, उम्मिसितनिम्मिसितंतरे वि मरणाए न विससियव्वं । तम्हा कालक्खेवो ण कायव्वो । एत्थ वि तेच्चेव चत्तारि नवगा । पुणो दायं ति गयं । इदाणिं जावज्जीवपराइए त्ति दारं । तत्थ वि तहेव पुच्छा । सो भणति — बहुसो उवट्ठियस्सा, विग्घा उट्ठिति जज्जिय जितो मि । अणुसासण पत्थवणं, नवगा य भवे समुंडियरे ॥४६७६॥ “बहुसो०” गाहा । बहुसो बहुसो अहं उवट्ठियओ, सव्वत्थ वि विग्घाणि जायंति जावज्जीवाए अहं जिओ आगएहिं पव्वइस्सामि । एत्थ तेहिं अणुसासियव्वो तव
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy