SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४६३९-४६४९] तइओ उद्देसो ६६३ तुब्भे वि ताव मग्गह, अहं पि झोसेमि मग्गह व अन्नं । नटे वि तुब्भऽणट्ठा, वदंति पंतेऽणुसट्ठादी ॥४६४५॥ "तुब्भे वि ताव०" गाहा । मोल्लं नत्थऽहिरण्णा, उवधिं मे देह पंतदायणया । अन्नं व देंति फलगं, जयणाए मग्गिउं तस्स ॥४६४६॥ "मोल्लं०" गाहात्रयम् । 'जइ नट्ठो संथारगो तुब्भे ममं न नवा' एवं जंपतो भणेज्ज मग्गंते जयणाए उवहिग्गहणे त्ति । अस्य व्याख्या - "नत्थि णे मोल्लं०" गाहा । जइ भणइ - उवही देह तओ जेण संथारगो मग्गिओ तस्स जो उवही अंतो जुन्नो य सो दरिसिज्जइ । एरिसं एयस्स विज्जमाणं । विवादो त्ति अस्य व्याख्या - सव्वे वि तत्थ रुंभति, भद्दो मुल्लेण जाव अवरहे । एगं ठवेउ गमणं, सो वि य जावऽट्ठमं काउं ॥४६४७॥ "सव्वे वि०" गाहा । जइ रुज्झइ ताहे अवरण्हाओ जाव अच्छित्ता तत्थ खमगं ठवेत्ता गच्छंति, सो वि अट्ठमं काऊणस्सइ जइ न मुंचंति । अन्नो वा कोइ भद्दगो मुल्लं दाउं विसज्जावेइ । लद्धे तीरियकज्जा, तस्सेवऽप्यति अहव भुंजंति । पभु लद्धे वऽसमत्ते, दोच्चग्गह तस्स मूलाओ ॥४६४८॥ बितियं पभुनिव्विसए, णट्ठिय सुन्न मयमणप्पज्झे । असहू य रायपुढे, बोहिक भय सत्थ सीसे वा ॥४६४९॥ "लद्धे तीरिय०" ["बितियं पभु०"] गाहा । तीरितकज्ज नाम समत्तकज्जो इत्यर्थः । असमत्तकज्जा भुंजंति प्रभुणा लद्धो साहूणं दिन्नो दोच्चोग्गहो भवइ । [सिज्जासंथारगपगयं समत्तं ]
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy