SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४६१०-४६१५] तइओ उद्देसो अणप्पत्तिय अनुग्गहे वा चउलहुगा । अप्पत्तिए चउगुरुगा, डज्झइ जइ चउलहुगा । तम्हाधिकरणं कायव्वं कहं पुण विकरणं ? उच्यते - "विकरणपासुद्धं वा फलगतणेसुं तु साधरणं" अस्य पच्छद्धस्स व्याख्या - पुंजे वा पासे वा, उवरिं पुंजेसु विकरण तणेसु । फलगं जत्तो गहियं, वाघाए विकरणं कुज्जा ॥४६१३॥ "पुंजे वा०" गाहा । तृणाणं इमं विकरणकरणं तणा पुंजाओ जं गहियं तं उप्पराओ वा गहियं, पासाओ वा गहियं । उप्पराओ गहियं तं उवरिं चेव परिठवेयव्वं, जं तणपुंजस्स पासाओ गहियं तं पासे तत्थेव परिठवेयव्वं । “विकरण तणेसु"त्ति एवं तृणाणं विकरणकरणं फलगस्स विकरणकरणं । जओ गहियं उव्वेवणेत्ता' तत्थेव ठविज्जइ, जेइ पासेल्लियं ठवितयं पासेल्लियं ठविज्जइ उद्धं ठवितयं आसि उद्धं करेइ । अध वाघातेणं ण णेज्ज । ताहे तत्थेव अग्गहा ठविज्जइ । तणाणि वि पत्थरितयाणि साहरिज्जति । बितियमहसंथडे वा, देसुट्ठाणादिसू व कज्जेसु । एएहि कारणेहिं, सुद्धो अविकरणकरणे वि ॥४६१४॥ "बितिय०" गाहा । [सुत्तं] इह खलु निग्गंथाण वा निग्गंथीण वा पाडिहारिए वा सागारियसंतिए वा सेज्जासंथारए विप्पणसिज्जा से य अणुगवेसियव्वे, सिया से अ अणुगवेस्समाणे लभेज्जा तस्सेव पडिदायव्वे, सिया से अ अणुगवेस्समाणे नो लभिज्जा एवं से कप्पति दोच्चं पि उग्गहं अणुन्नवित्ता परिहारं परिहरित्तए ॥३-२४॥ इह खलु निग्गंथाण वा निग्गंथीण वा पाडिहारिए वा जाव परिहरित्तए । सम्बन्धःदोण्हेगयरं नटुं, गवेसियं पुव्वसामिणो देंति । अपमादट्ठा अहिए, हिए य सुत्तस्स आरंभो ॥४६१५॥ "दोण्हेगयरं०" गाहा । परिसाडि वा नटुं अप्रमादार्थम् अहिते वा । इदाणि सुत्तत्थो । 'इह' इति अस्मिन्नेव ग्रामे नगरे वा अस्मिन् शासने वा अयं विधि: १. तओ चेव णेत्ता अ ड । २. अण्णहा अ ड ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy