SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ४५९१-४५९७] इओ उद्देस ६५३ अच्छइ ताव सवत्तिणी आगंतुं उक्खिवणलक्खेण साहुस्स अग्गओ धस त्ति णिवाडिओ मओ, एवं संकिज्जेज्ज । मुसावायं आवज्जइ तित्थगरेहिं पडिसिद्धं । जह णे१ वट्टइ गिहिनिसेज्जा वाहेउं । सोऽयं अप्पणा वारेऊणं ताहे अप्पणा चेव वाहेइ एवं | अहवा सो धम्मं कहेइ ताहे घरसामिणा भणिओ - पुणो मा मं घरं एहिसि । ताहे तेण भणियं - घरं तेहिंति पाणसुणया सो य न तरइ जिब्भं णियत्तेउं । ताहे पुणो वि वच्चइ | एवं आवज्जइ संकिज्जइ । सो गिहत्थो भणेज्ज जेमेंतो दोच्चगं- अमुगं नत्थि । सा भणेज्ज - साणेण खाइयं । सो भणइ - जाणामि तुहं साणं । अदिण्णदाने सयमेव कोइ लुद्धो, अवहरती तं पडुच्च कम्मकरी । वाणिगिणी मेहुणे, वहुसो य चिरं संका य ॥४५९५॥ धम्मं कहेइ जस्स उ, तम्मि उ वीयारए गए संते । सारक्खणा परिग्गहो, परेण दिट्ठम्मि उड्डाहो ॥४५९६॥ "सयमेव कोइ० " [ " धम्मं कहेइ० " ] गाहा । कोइ लुद्धो संजओ सयमेव उच्छुद्धविप्पकिण्णं अवहरेज्ज, कम्मकरी वा तं पडुच्च अवहरेज्ज । तत्थ साहू संकिज्जेज्ज । मेहुणे पउत्थपइया वाणगिणी । ताए समं आय - परसमुत्था दोसा । संकिज्जइ तत्थ उत्थाओ अच्छंति । इमे य बहुसो वच्चइ चिरं च अच्छइ, तत्थ कंदप्पं करेइ तत्थ संकिजेज्ज | परिग्गहे जीए धम्मं कहेइ | मा काइयभूमिं । केइ भांति - रक्खिज्जाहिसि जाव एमि, जाव सो रक्खइ ताव तस्स परिग्गहो । ते चेव घरं रक्खंतो अण्णेणं दिट्ठो, सो जाणइ एयस्स वि हिरन्नं वा एवं संकिज्जेज्ज एवमाई दोसा कहेंतस्स । तम्हा ण कहेयव्वं । बिइयपदे तं चेव - एगं णायं उदगं, वागरणमहिंसलक्खणो धम्मो । गाहाहि सिलोगेहि य, समासतो तं पि ठिच्चाणं ॥ ४५९७ ॥ “एगं णायं उदगं०” गाहा । [ अंतरगिहखाणाइपगयं समत्तं ] १. णो इति भाव्यम् ? । २. सा काइयभूमिकए भणति इति भाव्यम् ? ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy