SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४४४४-४४५३] तइओ उद्देसो अंतकिरिया न भवइ । (भग० श० ३, उ० ३) आयरिओ भणई कामं तु एअमाणो, आरंभाईसु वट्टई जीवो । सो उ अणट्ठा णेट्ठो, अवि बाहूणं पि उक्खेवो ॥४४४८॥ "कामं तु०" गाहा । कण्ठ्या । किञ्चमणो य वाया काओ अ, तिविहो जोगसंगहो । ते अजुत्तस्स दोसा य, जुत्तस्स उ गुणावहा ॥४४४९॥ "मणो०" पुव्वद्धं । पसत्थजोगजुत्तो कम्मनिज्जरओ नवस्स अबंधगो भवइ । अयुत्तो अपसत्थजोगी बंधगो । जह गुत्तस्सिरियाई, न होंति दोसा तहेव समियस्स । गुत्तीट्ठियप्पमायं, रुंभइ समिई सचेट्ठस्स ॥४४५०॥ समितो नियमा गुत्तो, गुत्तो समियत्तणम्मि भइअव्वो । कुसलवइमुदीरंतो, जं वइसमितो वि गुत्तो वि ॥४४५१॥ "जह गुत्तस्सिरियाई०" गाहा । गुत्तस्स इरियादिपच्चइया दोसा ण भवंति, जहा तहा समितस्स वि चक्कमंतस्स इरिया पच्चइयादोसा ण होंति । किं कारणमिति चेदुच्यते - "गुत्तीट्ठिय०" पच्छद्धं । जया गुत्तीसु ठिओ भवति तदा अगुत्तिपच्चइयं पमादं रंभति, तपच्चइयं च कम्मबंधं रंभति । समिओ सचेट्ठस्स जो पमादो तं रुंभइ, तप्पच्चइयं च कम्मबंधं तं रुंभइ । स्यान्मतिः - जो गुत्तस्स ण समितो भवत्युत नेति जो वा समितः स गुप्तो भवत्युत नेति । अत इदमुच्यते - “समियो नियमा०" पुव्वद्धं कण्ठ्यम् । जो पुण काय वतीओ, निरुज्झ कुसलं मणं उदीरेइ । चिठ्ठइ एकग्गमणो, सो खलु गुत्तो न समितो उ ॥४४५२॥ "जो पुण०" गाहा । णिरुज्झइ अणुदीरंतो एगग्गमणो नाम ण उदीरेइ एस गुत्तो ण समिओ । वाइगसमिई बिइया, तइया पुण माणसा भवे समिई । सेसा उ काइयाओ, मणो उ सव्वासु अविरुद्धो ॥४४५३॥ १. आयरिओ भणइ नास्ति अ इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy