SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ६२३ भासगाहा-४४१४-४४२८] तइओ उद्देसो आयरियस्सायरियं, अणुट्टियंतस्स चउगुरू होति । वसभे भिक्खू खुड्डे, लहुगा लहुगो य भिन्नो य ॥४४२२॥ "आयरियस्सायरियं०" गाहा । आयारियस्स आयरियं पाहुणयमागयं अणुब्भुढेंतस्स चउगुरुगा । आयरियस्स वसभं पाहुणयं अणुब्भुढेंतस्स :: (चतुर्लघु) भिक्खुस्स मासलहुं । खुड्डस्स भिन्नमासो । एवं ताव आयरियस्स सट्ठाण-परहाणे भणियं चउसु ठाणेसु । इदाणि सेसाणं सट्ठाणपरट्ठाणे भण्णइसट्ठाण परट्ठाणे, एमेव य वसह भिक्खु खुड्डाणं । जं परठाणे पावइ, तं चेव य सोहि सट्टाणे ॥४४२३॥ दोहि वि गुरुगा एते, आयरियस्सा तवेण कालेण । तवगुरुगा कालगुरू, दोहि वि लहुगा य खुड्डुस्स ॥४४२४॥ "सट्ठाण परहाणे०"["दोहि वि०"] गाहा । वसभस्स आयरियं पाहुणयं आगयं । अणुब्भुटुिंतस्स :: । (चतुर्गुरु) वसभं :: (चतुर्लघु), भिक्खुस्स मासलहुं, खुड्डस्स भिन्नमासो । एवं भिक्खुणा खुड्डेण वि नायव्वं । अहवा अविसिटुं चिय, पाहुणयाऽऽगंतुए गुरुगमादी । पावेंति अणुट्टिता, चउगुरु लहुगा लहुग भिन्नं ॥४४२५॥ "अहवा०" गाहा । आयरिओ जं वा तं वा पाहुणयमागयं ण अब्भुटेइ :: । (चतुर्गुरु) वसभो :: (चतुर्लघु), भिक्खू मासलहु, खुड्डो भिन्नमासो । अहवा जं वा तं वा, पाहुणगं गुरुमणुठ्ठिहं पावे । भिन्नं वसभो सुक्कं, भिक्खु लहू खुड्डए गुरुगा ॥४४२६॥ "अहवा जं वा०" गाहा । आयरिओ जं वा तं वा पाहुणयमागयं ण अब्भुढेइ भिन्नमासो, वसभो मासलहुँ, भिक्खू :: (चतुर्लघु), खुड्डो :: । (चतुर्गुरु) । एतदुक्तं भवति - भिन्ने पडिलोमं बिइएण । स्यान्मतिः - किं कारणमेवं पच्छित्तं दिज्जइ पडिलोमं उच्यते - वायण वावारण धम्मकहण सत्तत्थचिंतणासं च । वाउलिए आयरिए, बिइयादेसो उ भिन्नाई ॥४४२७॥ वेसइ लहुमुढेइ य, धूलीधवलो असंफुरो खुड्डो । इति तस्स होति गुरुगा, पालेइ हु चंचलं दंडो ॥४४२८॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy