SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ६१७ भासगाहा-४३७२-४३८३] तइओ उद्देसो फिडियऽन्नोन्नाऽऽगारण, तेणय रत्तिं दिया व पंथम्मि । साणाइ वेस कुच्छिय, तवोवणं मूसिगा जं च ॥४३७७॥ अप्पडिलेहिय कंटा, बिलं व संथारगम्मि आयाए । छक्कायाण विराहण, विलीण सेहऽन्नहाभावो ॥४३७८॥ खाणुग-कंटग-वाला, बिलम्मि जइ वोसिरिज्ज आयाए । संजमओ छक्काया, गमणे पत्ते अइंते य ॥४३७९॥ "सावय तेणा०" ["फिडियऽन्नो०" "अप्पडिलेहिय०" खाणुग कंटग०"] गाहा । गाहापुव्वद्धं कण्ठ्यम् । पच्छद्धस्स इयं व्याख्या - अहवा ते वियाले पत्ता । सो य पच्चंतियग्गामो। तत्थ ट्ठाणगाणि ठियाणि । ते तत्थ ट्ठाणए पडिया । तेहिं गोमिएहिं घेप्पेज्ज । तत्थ गेण्हणकड्ढणादि । अहवा चउप्पएहिं समं पविसिउमारद्धा । तत्थ गोणेहिं चमढणा आयविराहणा भाणविराहणा य । ते य तत्थ भिन्ना अन्नमन्नं वाहति । ताहे तेणगा पडियरिउं रत्ति अल्लिएज्ज। अहवा दिवसओ पंथं बंधेज्जा, साणादीहिं वा विराहणा, वेसित्थिमादीसु वा ठिया, तत्थ सज्झायं करेंति, अहो ! तवोवणे ठिया साहवो, जं चरंति सदुप्पायं काहिति । अहवा चम्मकारादीसु दुगुछिएसु ठिया । तत्थ भणंति - सजोणी मूसियाऽऽगया । अहवा अदुगुंछिया लद्धा तत्थ कहं सज्झायं करेंतु अप्पडिलेहियाए सज्झायभूमीए संथारगभूमीए अप्पडिलेहियाए तत्थ वि संजमायाए जं पुढविक्कायमादीसु विसिस्संति, सण्णाए वा उवरिं काइयभूमिए अपडिलेहियाए । मुत्तनिरोहे चक्खं, वच्चनिरोहेण जीवियं चयइ । उड्डनिरोहे कोठें, गेलन्नं वा भवे तिसु वि ॥४३८०॥ "मुत्तनिरोहे०" गाथाद्वयं (?) कण्ठ्यम् । पढमबिइयाएँ तम्हा, गमणं पडिलेहणा पवेसो य । पुव्वठियाऽसइ गच्छं, ठवेत्तु बाहिं इमे तिन्नि ॥४३८१॥ "पढमबिइयाए०" गाहा । एत्तो आढत्ताओ गाहाओ परिणयवय गीयत्था, हयसंका पंछ चिलिमिली दोरे । तिन्नि दुवे एक्को वा, वसही पेहट्ठया पविसे ॥४३८२॥ बिइयं ताहे पत्ता, पएव पत्ता उवस्सयं न लभे । सुन्नघर देउले वा, उज्जाणे वा अपरिभोगे ॥४३८३॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy