SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ६०६ विसेसचुण्णि [अहाराइणियचेलपडिग्गहपगयं [अहाराइणियचेलपडिग्गहपगयं] [सुत्तं] कप्पति उभयस्स वि जधारातिणियाए चेलाइं पडिग्गाहित्तए? ॥३-१६॥ सम्बन्धःदिटुं वत्थग्गहणं, तेसिं परिभायणे इमं सुत्तं ।। अविणय असंविभागा, अधिकरणादी य णेवं तु ॥४३०८॥ "दिटुं वत्थग्गहणं०" गाहा । कण्ठ्या । संघाडएण एक्कतो, हिडंती वंदएण जयणाए । साधारणऽणापुच्छा, उ अदत्तं एक्कओ भागा ॥४३०९॥ [नि०] "संघाडएणं०" गाहा । तं खेत्तं साहारणं वा होज्जा णिस्साहारणं वा, णिस्साहारणं णाम एगस्स आयरियस्स णत्थि । तत्थ अन्नो आयरिओ तम्मि णिस्साहारणे गीतसंघाडगो हिंडंतो चेव उवही उप्पाएइ एगओ । असइ संघाडलंभे तियमादिवंदेण उप्पाएंति । जं साहारणं तं दुयमादीणं सामण्णं । ते पुण संभोइया वा असंभोइया वा होज्ज । एत्थ इमा सामायारी । निस्साधारणे खेत्ते, हिंडंतो चेव गीतसंघाडो । उपादयते वत्थे, असती तिगमादिवंदेणं ॥४३१०॥ "निस्साधारणे०" गाहा ।। दुयमादी सामण्णे, अणपुच्छा तिविहि सोधि नवमं वा । संभोइयसामन्ने, तह चेव जहेक्क गच्छम्मि ॥४३११॥ अमणुण्णकुलविरेगे, साही पडिवसभ-मूलगामे य । अहवा जो जं लाभी, ठायंति जधा समाधीए ॥४३१२॥ वत्थेहिं आणितेहिं, देंति अहारातिणिं तहिं वसभा । अदाणे गुरुणो लहुगा, सेसे लहुओ इमे होंति ॥४३१३॥ विदु क्खमा जे य मणाणुकूला, जे योवजुज्जंति असंथरंते । गुरुस्स साणुग्गहमप्पिणित्ता, भाएंति सेसाणि उ झंझहीणा ॥४३१४॥ १. गेण्हित्तए - अ ब क ड इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy