SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ६०० विसेसचुण्णि [समोसरणपगयं तओ पंचदिवसा पओसणाकप्पं कहेत्ता सावणबहुलपक्खस्स पंचमीए अइगंतुं पज्जोसवेंति, पज्जोसवेत्ता उक्कोसेण मग्गसिरबहुलदसमी जाव ताव तत्थ अच्छितव्वं होज्ज । किं कारणं एच्चिरं कालं वसंति ? जइ चिक्खलो वासं वा अहुण पडियं तेण एच्चिरं । इहरा कत्तियपुण्णिमाए चेव णिग्गंतव्वं । एत्थ तु अणभिग्गहियं, वीसतिरायं सवीसगं मासं । तेण परमभिग्गहियं, गिहिणायं कत्तिओ जाव ॥४२८२॥ "एत्थ तु अणभिग्गहियं०" गाहा । अस्मिन्यत्र पज्जोसवितेत्यर्थः । अणभिगहियं णाम गिहत्था जइ पुच्छंति-ठिय वासावासं ?, एवं पुच्छिएहिं भाणियव्वं-न ताव ठामो । केवचिरं कालं? वीसतिरायं वा सवीसतिरायं वा मासं । जइ वासासु अहिमासगो पडिओ तो वीसतिरातं गिहिणायं न कज्जइ । अह न पडिओ अहिमासगो तो सवीसतिरायं मासं गिहिणायं न कज्जइ। किं पुण एवं ? उच्यते - असिवाइकारणेहिं, अहवण वासं ण सुटु आरद्धं । अभिवड्डियम्मि वीसा, इयरेसु सवीसती मासे ॥४२८३॥ "असिवादी०" गाहा । असिवादीणि कारणाणि जायाणि अहवा ण सुट्ठ वासिउं पयत्तो । ताहे लोगो अणवुट्ठि त्ति काउं धन्नसंगहं करेइ२ । ताहे असंथरंताणं णिग्गमणं होज्ज । तेहि य भणियं - ठियामो त्ति । पच्छा लोगो भणेज्जा एत्तिलयं पि एतेण जाणंति ? एवं पवयणोवघाओ भवइ । अन्नं च 'ठिया मो' त्ति भणिए लोगो चिंतेइ - जाणंति एए अवस्सं वरिसइ । ताहे लोगो घरच्छावणं करेइ, अहरा परियालए खणइ (?), हलकुलियणंगलाणि य पवत्तिति । एवं संजमविराहणा । तेण सवीसइराए मासे अभिग्गहिए गृहिणातमित्यर्थः । एत्थ उ पणगं पणगं, कारणिगं जा सवीसती मासो । सुद्धदसमीठियाण व, आसाढीपुण्णिमोसरणं ॥४२८४॥ "एत्थ उ पणगं०" गाहा । आसाढचाउम्मासिए पडिक्कंते पंचहिं दिवसेहिं एहि । जत्थ जत्थ वासावासजोग्गं पडिप्पुयं तत्थ तत्थ पज्जोसवेयव्वं जाव सवीसइराओ मासो । इय सत्तरी जहण्णा , असिती णडई दसुत्तर सयं च । जति वासति मग्गसिरे, दस राया तिणि उक्कोसा ॥४२८५॥ "इय सत्तरि०" गाहा । अस्य व्याख्या 'भद्दवय०" गाहा । सत्तरि कहं भवइ ? ते १. य मुच । २. वारेइ अ इ । ३. एषा गाथा न दृश्यते मुच । निशीथभाष्ये कल्पनिर्युक्तावपि न दृश्यते ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy