SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ५९८ विसेसचुण्णि [समोसरणपगयं अंतो वि । केसिं चि आयरियाणं आदेसो - पुव्वं असन्नीसु दोहिं वि पगारेहिं - बाहिं अंतो अदिटुं दिटुं च, ताहे सन्नीसु घेत्तव्वं । किं कारणं ? सन्नी उग्गमादओ वि कुज्जा। कोई तत्थ भणेज्जा, बाहिं खेत्तस्स कप्पती गहणं । गंतुं ता पडिसिद्धं, कारण गमणे बहुगुणं तु ॥४२७२॥ एवं नामं कप्पति, जं दूरे तेण बाहि गिण्हंतु । एवं भणंति गुरुगा, गमणे गुरुगा व लहुगा वा ॥४२७३॥ "कोई०" ["एवं नाम कम्पति०"] गाहा । कश्चिदेवं ब्रूयात् चोदक इत्यर्थः । स आह - यस्मादुक्तं बाहिरगामेसु पढमं घेत्तव्वं, असइ अंतो, एवं किं प्राप्तम् ? यद्दूरे क्षेत्रस्य तत् कल्पते इति कृत्वा बाहिं खेत्तस्स घेत्तव्वं । तत्थ नत्थि दोसा । आयरिओ भणइ - तस्स । :: (चतुर्गुरु) गमणे चउलहुगा, बाहिं गेण्हइ चउगुरुगा । कारणे पुण बाहि खेत्तस्स गम्मेज्ज घिप्पेज्ज वा । तत्थ 'कारणे गमणे य बहुगुणं णच्चो' एयं एत्थ वक्खाणेइ - तत्थ कारणगमणं इमं संबद्ध भाविएसू, कप्पति जा पंच जोयणे कज्जे । जुण्णे व वासकप्पं, गेहति जं बहुगुणं चऽण्णं ॥४२७४॥ “संबद्ध०" गाहा । साहम्मिय परंपरएण संबद्धेसु खेत्तेसु ठिया, तत्थ कप्पइ चत्तारि पंच जोयणाणि गंतुं वसियुं वद्दमाणि वहणट्ठयाए । एत्थंतरा केइ सण्णिणो णिमंतेज्जा वासत्ताणेणं, तस्स वासत्ताणो जुन्नो तं च घणमसिणं । ताहे बहुगुणतरं ति काउं गेण्हेज्जा, पडलाणि५ वा से ज्जणाणिर्फ घण-मसिणेहिं णिमंतेज्जा तेण गिण्हिज्ज बहुगुणंतरं ति काउं, आयरियपाउग्गं वा वत्थं लब्भेज्ज । एवं दिलै कारणे गमणं गहणं च । णिक्कारणे पुण ण वट्टइ गंतुं । कारणे गओ य णिक्कारणे गेण्हइ तो - आहाकम्मुद्देसिय, पूतीकम्मे य मीसजाए य । ठवणा पाहुडियाए, पादोकर कीत पामिच्चे ॥४२७५॥ परियट्टिए अभिहडे, उब्भिण्णे मालोहडे इ य । अच्छिज्जे अणिसिढे, धोते रत्ते य घटे य ॥४२७६॥ १. चउगुरुगा क ड । अथ क्षेत्राद् बहिर्गच्छति ततो गुरुका वा लघुका वा प्रायश्चित्तम् । मलवृ मुच । २. बहुगुणं तु - मुच । ३. परस्परं इति मलवृ । ४. वच अ ब क इ, चेव ड । साधर्मिकानामुदन्तवहनार्थं मलवृ मुच । ५. पडला काउ नास्ति अ क ड इ । ६. से अण्णाणि । इति भाव्यम् ? |
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy