SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ५९३ भासगाहा-४२३४-४२४९] तइओ उद्देसो खित्तम्मि जम्मि खित्ते, उद्दिस्सति जो व जेण खेत्तेण । एमेव य कालस्स वि, भावो उ पसत्थमपसत्थो ॥४२४४॥ "खित्तम्मि०" गाहा । अहवा जो जेणं खेत्तेणं उद्दिसइ । जहा–सोरटुगमादि । काले जहा–सुसमसुसमओ। कोहादी अपसत्थो, णाणामादी य होइ उ पसत्थो । उदओ वि खलु पसत्थो, तित्थकराऽऽहारउदयादी ॥४२४५॥ "कोहादी०" गाहा । कण्ठ्या । एत्थ खेतेण य कालेण य अत्थाधिकारो । उद्देस त्ति गयं । इदाणि पत्ताणं ति । खेत्तेण य कालेण य, पत्तापत्ताण होति चउभंगो । दोहि वि पत्तो ततितो, पढमो बितिओ य एक्केणं ॥४२४६॥ "खेत्तेण०" गाहा । एत्थ चत्तारि भंगा, खेत्तेणं पत्ता ण कालेणं, कालेणं पत्ता न खेत्तेण, खेत्तेण वि कालेण वि पत्ता, णावि खेत्तेण णावि कालेण । तत्थ पढमभंगो - वासाखेत्त पुरोक्खड, उडुबद्ध ठियाण खेत्तओ पत्तो । अद्धाणमादिएहिं, दुल्लभखित्ते व बीओ उ ॥४२४७॥ आसाढपुण्णिमाए, ठिया उ दोहिं पि होंति पत्ता उ । तत्थेव य पडिसिज्झइ, गहणं ण उ सेस भंगेसु ॥४२४८॥ "वासाखेत्त पुरक्खड०" पुव्वद्धं । जत्थ उडुबद्धे मासकप्पो कओ, अन्नं च वासावासपाउग्गं खेत्तं णत्थि, ताहे तत्थेव ते वासावास गय त्ति, एए खेत्तओ पत्ता ण कालओ। जेण ण वाव (?) आसाढपुण्णिमाए त्ति बितियभंगो । अद्धाणपडिवन्नाणं वासावासपाउग्गं वा खेत्तं दुल्हं, आसाढपुण्णिमा पत्ता एस बितियभंगो । तइओ आसाढपुण्णिमाए वासावासपाउगे ठियाणं चतुत्थो भंगो । उडुबद्धे ठियाण । एएसु चउसु भंगेसु जो एस तइओ भंगो एत्थ पडिसिद्धं वत्थाण गहणं न सेसेसु भंगेसु । जम्हा तइयभंगे ण कप्पइ उवही घेत्तुं, जम्हा अपत्तेहिं चेव खेत्तकालेहिं अणागयं उवही घेत्तव्यो । तस्स पुण इमं परिमाणं । दुण्हं जओ एगस्सा, णिप्फज्जति जं च होति वासासु । अग्गहणम्मि वि लहुगा, तत्थ वि आणादिणो दोसा ॥४२४९॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy