SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ५८० विसेसचुण्णि [निस्सापगयं पंतो दट्ठण तगं, संकाए अवणयं करेज्जाहि । अण्णासि वा दिण्णं, वइतं णीयं व हसिता व ॥४१८५॥ तुब्भे वि कहं विमुहे, काहामो तेण देमों से अण्णं । इति पंते वज्जणता, भद्देसु तधेव गेण्हंती ॥४१८६॥ अंबा वि होंति सित्ता, पियरो वि य तप्पिया वदे भद्दो । धम्मो य णे भविस्सति, तुब्भं च पियं अतो अण्णं ॥४१८७॥ वेवहु चला य दिट्ठी, अण्णोण्णणिरिक्खियं खलति वाया । देण्णं मुहवेवण्णं, न याणुरागो उ कारीणं ॥४१८८॥ "सुत्तणिवातो०" [ “साहू जया०" "असती०" "असती पवत्ति०" "दुब्भूइमादीसु०" "सेज्जायरो य०" "पंतो दट्टण०" "तुब्भे वि०" "अंबा वि०" "वेवहु चला०"] गाहा । थेरी जति कहियि णिमंतिज्जति सा पवत्तिणीणीसाए मा(वा)से घेत्तुं देति, तीसे णत्थि ते दोसा । कप्पट्ठीणं ण कप्पति घेत्तुं हेट्ठा णिवारियं । आयरिओ णत्थि ताहे ताओ पवत्तिणिं आणेति । ताहे थेरीओ परिच्छंति । सेसा गाहा। कण्ठ्या । दुब्भूतं = असिवं, असिवे एक्काकी सेज्जातरणिस्साए वसेज्ज । तत्थ णिमंतिया सेज्जातरं परिच्छावेति जाव 'ण याणुरागो उ कारीणं' ण होति हट्ठपहट्ठो । अकारा अस्यास्तीति अकारी । 'अवणयं' ति लिक्खावेज्ज । ॥ निस्सापगयं समत्तं ॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy