SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ४२६ विसेस तिविहं च अहालंदं, जहन्नयं मज्झिमं च उक्को । उदउल्लं च जहण्णं, पणगं पुण होइ उक्कोसं ॥३३०३॥ " तिविहं च० ' गाहा । कण्ठ्या । 11 बीयादि आइण्णे, लहुओ मासो उठायमाणस्स । आणादिणो अ दोसा, विराहणा संजमाऽऽताए ॥३३०४॥ उक्खिण्णमाइएसु, थिराऽथिरेसुं तु ठायमाणस्स । पणगादी जा भिन्नो, विसेसितो भिक्खुमाईणं ॥ ३३०५ ॥ साहारम्मि गुरुगा, दसादिगं मासे ठाति समणीणं । मासो विसेसिओ वा, लहुओ साहारणे गुरुगो ॥३३०६॥ [ उवस्सयपगयं "बीयाई आइण्णे० " [ "उक्खिण्णमाइ० " "साहारम्मि० " ] गाहा । आइण्णे मासलहुओ । आयरियाओ उवज्झाय-वसभ - भिक्खूणं तवकालविसेसियं । अहवा उक्खिण्णेसु अथिरेसु ठायंतस्स पंचराइंदिया, थिरेसु दस, विक्खिण्णेसु अथिरेसु दस, थिरेसु पन्नरस, वितिगिहन्नेसु' अथिरेसु पन्नरस, थिरेसु वीस, विप्पकिण्णेसु अथिरेसु वीस, थिरेसु पणुवीस' । एवं भिक्खुस्स दोहि लहुया, वसभस्स कालगुरु, अभिसेयस्स तवगुरु, आयरियस्स उभयगुरु | एयं परित्तेसु । संजईण दससु आरद्धं मासलहुए ठाति । भिक्खुणी अभिसेयपत्ता गणावच्छेइणी पवत्तिणी एयासिं तवकालविसेसो । एवं परित्तेसु । अणंतेसु एए चेव गुरुगा पायच्छित्ता | अहवा सव्वेसिं चेव उक्खिण्णेसु मासलहुं, उभयलहुया, विक्खिण्णेसु कालगुरुं, वितिकिण्णेसु तवगुरुं, विप्पकिन्नेसु उभयगुरुं । एवं परित्ते । अणंते एवं चेव मासगुरुं, आणादी दोसा । विराहणा दुविहा—संजमायाए । संजमविराहणा णितो वा बीयकायसंघट्टं करेइ तण्णिप्फण्णं, जे य तदस्सिया पाणा । आयविराहणाए इमा गाहा - सालि जव अच्छि सालुग, णिस्सरणं मास मुग्गमादीसु । सस्सू गुज्झ कुतूहल, विप्पइरण मास णिस्सरणं ॥ ३३०७॥ १. वितिगिण्ण इति मलवृ । २. उत्क्षिप्तेषु स्थिरसंहननिषु बीजेषु तिष्ठति लघुपञ्चरात्रिन्दिवानि, अस्थिरसंहननिषु लघुदशरात्रिन्दिवानि, विक्षिप्तेषु स्थिरेषु तिष्ठति लघुदशरात्रिन्दिवानि, अस्थिरेषु लघुपञ्चदशरात्रिन्दिवानि, व्यतिकीर्णेषु स्थिरेषु तिष्ठति लघुपञ्चदशरात्रिन्दिवानि, अस्थिरेषु लघुविंशतिरात्रिन्दिवानि, विप्रकीर्णेषु स्थिरेषु तिष्ठति लघुविंशतिरात्रिन्दिवानि, अस्थिरेषु लघुपञ्चविंशतिरात्रिन्दिवानि इति मलवृ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy