SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ४१४८- ४१५७ इओ उद्देस ५७५ “चेलट्ठे०” गाहा । ‘चेलट्टं' पूर्वोक्तं पढमुद्देसए (सूत्र. ४०) णिग्गंथीणं पडिसिद्धं जहा ण गेण्हियव्व त्ति, पुणो य कारणे गहणं । इह पुण इमं णाणत्तं णिस्साए गहणं णो अणिस्साए । आयरिओ गणिणीए, पवत्तिणी भिक्खुणीण ण कधेति । गुरुगा लहुगा लगो, तासिं अप्पडिसुणंतीणं ॥ ४१५२॥ " आयरिओ० " गाहा । कण्ठ्या । इमे दोसा मिच्छत्ते संकादी, विराधणा लोभ आभियोगे य । तुच्छा ण सहति गारव, भंडण अट्ठाणठवणं च ॥४१५३॥ " मिच्छत्ते० " गाहा । 'मिच्छत्ते' त्ति अस्य व्याख्या इत्थी वि ताव देंती, संकिज्जइ किं णु केणति पयुत्ता ? | किं पुण पुरिसो देंतो, परिजुण्णाई पि जुण्णाए ? ॥ ४१५४ ॥ ' इत्थी वि ताव०' गाहा । का संका ? किं णु पयुत्तिया केणति ? अह धम्मसद्धाए देंति, संकिते :: । ४ (चतुर्गुरु) । णत्थि अण्णं कारणं ? नियम चउत्थणिमित्तं देति । एवं निस्संकिते मूलं मिच्छत्तं दुद्दि - धम्म ति । इंखिणियाओ जहा सयं चेव गेण्हंति । विराधणा इमा लोभेणं. - " नामिज्जति थोवेणं, जच्चसुवण्णं व सारणी वा वि । अभियोगियवत्थेण व, कड्डिज्जइ पट्टए नातं ॥४१५५॥ "नामिज्जति०" गाहा । कण्ठ्या । 'तुच्छ'त्ति अस्य व्याख्या वत्थेहि वच्चमाणी, दाएंती वा वि उयध वत्थे मे । मच्छरियाओ बेंती, धिरत्थु वत्थाण तो तुज्झ ॥४१५६॥ "वत्थेहि वच्चमाणी० " गाहा । तुच्छत्तणेणं सहति, वारंतओ वच्चति । वच्चमाणीए भंडणं भवति । ततो अट्ठाणठवणं त्ति पश्यत । भंडेणं अद्धाणं च एक्कहिं चेव भणति हिँडामो सच्छंदा, णेव सयं गेण्हिमो य पवयामो । ण य जं जणो वियाणति, कम्मं जाणामों तं काउं ॥ ४१५७॥ १. निन्दा ( पासम १३०) । =
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy