SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ५६२ विसेसचुण्णि [भिण्णाभिण्णवत्थपगयं "सुक्खोल्ल०" ["भत्तस्स०"] गाहाद्वयम् । पमाणे त्ति गयं । इदाणिं हीणे त्ति दारं । डहरस्सेते दोसा, ओभावण खिसणा गलंते य । छण्हं विराहणा भाणभेदो जं वा गिलाणस्स ॥४०७०॥ "डहरस्सेते०" गाहा । ओभावणा कहं ? चप्पाचप्पं भरेमाणं दटुं असंतुट्ठो त्ति मण्णति । खिसणा-गलंतं दटुं भणंति गलंतेणं सिंचितो वि न गणेसि लोहदोसेणं । छण्हं विराधणा । गलंतेण भाणभेदो - मा लेवाडिज्जिहि त्ति खाणु विसमाणि अदेहमाणो पक्खुलेज्जा। गिलाणस्स अप्पज्जत्तं भवति, तेण तस्स जा विराधणा । पडणं अवंगुतम्मि, पुढवीतसपाणतरुगणादीणं । आणिज्जंते गामंतरातो गलणे य छक्काया ॥४०७१॥ "पडणं०" गाहा । कण्णाकण्णि भरते लेवाडण भएण अवंगुतेणं एंति । तत्थ पुढवी सच्चित्ता वा तेण समुद्धता पडेति तसपाणाणि वा पुष्पाणि वा । सेसं कण्ठ्यं । एतं हीणे त्ति गतं । इदाणिं अहिए त्ति दारं । अहियस्स इमे दोसा, एगतरस्सोग्गहम्मि भरितम्मि । सहसा मत्तगभरणे, भारादि विगिंचणियमादी ॥४०७२॥ “अहियस्स०" गाहा । प्रमाणाधिकस्येत्यर्थः । 'एगतरस्स' त्ति भत्तस्स पाणस्स वा भारेणं आयविराधणाए संजमविराधणाए य दोसा । अधिए त्ति गयं । ___ इदाणिं सोहि त्ति दारं-अपरिभोगो मत्तओ आयरियाईणं अट्ठाए मत्तए कप्पति, णिक्कारणे परिभुंजति तो इमं पच्छित्तं जड़ भोयणमावहती, दिवसेणं तत्तिया चउम्मासा । दिवसे दिवसे तस्स उ, बितिएणारोवणा भणिया ॥४०७३॥ अण्णाणे गारवे लुद्धे, असंपत्ती य जाणए । लहुगो लहुगा गुरुगा, चउत्थो सुद्धो उ जाणओ ॥४०७४॥ "जड़ भोजण" ["अण्णाणे०"] गाहा । जतिए वारे आणेति एगदिवसेणं तत्तिया चेव चउलहुगा । दिवसे दिवसे । “बितिए'त्ति बितिओ पच्छित्तप्पगारो पढमे दिवसे चतु. :: । १. डहरस्सेमे मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy