SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ४०५० - ४०५८ ] इओ उद्देस असिव प्पमाण एयं दारगाहाए ( गा० ४०००) गहियं आयरियवयणं । असति तिगे पुण जुत्ते, जोगे ओहोवही उवग्गहिए । छेयणभेयण करणे, सुद्धो जं निज्जरा विउला ॥४०५३॥ "असति तिगे० " गाहा । दुविधाते असतीए तिणि वारा अहाकडं मग्गति । तं ण लद्धो ओहोवही वा उवग्गहियं वा पायं वा वत्थं वा ताहे अप्पपरिकम्मं गेण्हियव्वं । तत्थ छेयणं उवउत्तो करेंतो सुद्धो । जं एयं भणियं एयस्स इमा विभासा = चोयग ! एता च्चिय, असईय अहाकडस्स दो इयरे । कप्पंति छेयणे पुण, उवओगं मा दुवे दोसा ॥४०५४॥ " " चोयग ! एताए च्चिय० गाहा । आयविराहणादोसो संजमविराहणादोसो य होहिति। तेण उवउत्तो छेयणादी करेति । दुविहाए चेव असतीए अप्पपरिकम्मस्स सपरिकम्मं गिहियव्वं । अहवा विकतो णेणं, उवओगो न वि य लब्भती पढमं । हीणाहियं व लब्भति, सपमाणा तेण दो इयरे ॥ ४०५५ ॥ ५५९ जध अपरिकम्मलंभे, मग्गंतें अहाकडं भवे विपुला । निज्जरमेवमलंभे, बितियस्सियरे भवे विउला ॥४०५६॥ 44 'अहवा वि कतो णेणं० " [ " जध० " ] गाहा । अवरः कल्पः, जेण कारणेणं अप्पपरिकम्म गेण्हेज्जा, एत्थ दारं अप्पमाणं ति पडितं भवति, दुविहाए असतीए अलब्भमाणे अहाकडए लब्भइ वा अहाकडगं, तं पुण पमाणहीणं अइप्पमाणं वा, ताहे अप्पपरिकम्मं गेण्हति । अप्पपरिकम्मे लब्भमाणे अहाकडं मग्गंतस्स विउला णिज्जरा भवति । तहा सपरिकम्मे लब्भमाणे अपरिकम्मं मग्गमाणस्स विउला निज्जरा भवति । स्यान्मतिः - कानि पुनस्तानि संतासतीए शेषाणामशिवादिः । अतो इमा गाहा असिवे ओमोदरिए, रायहुट्टे भए व गेलने । सेहे चरित्त सावयभए य ततियं पि गिहिज्जा ॥ ४०५७॥ आगंतुगाणि ताणि य, चिरपरिकम्मे य सुत्तपरिहाणी | एएण कारणेणं, अहाकडे होति गहणं तु ॥ ४०५८॥ “असिवे ओमोदरिए०" [" आगंतुगाणि० " ] गाहा । असिवं तत्थ अंतरे वा परितो
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy