SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ४२४ विसेसचुण्णि [उवस्सयपगयं अधिकृता । उवस्सयस्स अब्भंतरे अंगणे वा । सालीणि वा वीहीणि वा। वा विभाषाविकल्पेषु । वाशब्दो यवकादिविहीसेसाणि सूययति । उक्खिन्नाणि नाम वन्नरासी भिन्ना असमत्ता असकला इत्यर्थः । विक्खिन्नाणि णाम ते चेव धन्नरासी भिन्नेल्लया एगतो संबद्धा । वितिकिन्ना नाम ताणि सव्वाणि धण्णाणि एगओ मिलियाणि । विप्पकिन्नाणि नाम जहा पुप्फोवकारो कओ । एवेतेसु चउसु वि पगारेसु णो कप्पइ निग्गंथाण वा निग्गंथीण वा । न इति निषेधे द्रष्टव्यः किं पडिसेहेइ? सबीए उवस्सए वासं । अथेत्ययं निपात: लंद इति कालस्याऽऽख्या । तं च अहालंदं तिविहंउक्कोसं मज्झिमं जहन्नं । उक्कोसं पंच राइंदियाणि, जहन्नयं जाव उदउल्लो हत्थो विसुयाइ, एत्थ जं अंतरा तं मज्झिमगं । एत्थ मज्झिमजहन्नेहिं सुत्तं निपतति । एतेसु उवस्सएसु जहन्नमवि ण कप्पइ वसिउं । जति ठाति अविसेसितं सव्वेसु सुत्ताभिहितं मासलहुं । एस सुत्तत्थो। इदाणि णिज्जुत्ती वित्थारेइ । उवस्सय अंतोवगडाए तस्सोवस्सयस्स निक्खेवो चउव्विहो नाम ठवणा दविए, भावे य उवस्सओ मुणेयव्वो । एएसिं नाणत्तं, वोच्छामि अहाणुपुव्वीए ॥३२९३॥ [नि०] "नामं०" गाहा । नामठवणाओ गयाओ । जाणगसरीरभवियसरीरवइरित्ते दव्वोवस्सए इमा गाहा दव्वम्मि ऊ उवस्सऔं, कीरइ कड वुत्थमेव सुन्नम्मि । भावम्मि निसिढे संजएसु दव्वम्मि इयरेसु ॥३२९४॥ [नि०] "दव्वम्मि ऊ०" गाहा । जो संजयट्ठाए उवस्सओ कीरइ, कतो वा, जो ण ताव णिसिरिज्जइ, अहवा जो गिहत्थेहिं अप्पणो अट्ठाए कओ, तत्थ संजया मासकप्पं वा वासावासं वा काउं गता सुन्नओ अच्छइ । एसो दव्वोवस्सगो। भावोवस्सगो जो संजयाणं दिन्नो अगुणविए निसृष्टः दत्त इत्यर्थः । 'दव्वम्मि इतरे'त्ति लिंगत्था, तेसिं जो दत्तो सो दव्वोवस्सगो तस्सेगट्ठियाणि उवसग पडिसग सेज्जा, आलय वसधी णिसीहिया ठाणे । एगट्ठ वंजणाई, उवसग वगडाय निक्खेवो ॥३२९५॥ "उवसय०" गाहा । कण्ठ्या । 'उवस्सय वगडाय णिक्खेवो'त्ति अस्य व्याख्याएमेव होति वगडा, चउव्विहा सा उ वतिपरिक्खेवो । दव्वम्मि तिप्पगारा, भावे समणेहि भुज्जंती ॥३२९६॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy