SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ओ सो छब्भागकए हत्थे, सुहुमेसू पढमपव्व पणगं तू । दस बितिए राइदिणा, अंगुलिमूलेसु पन्नरस ॥४०४४॥ वीसं तु आउलेहा, अंगुट्टंतो य होइ पणुवीसा । पसयम्मि होइ मासो, चाउम्मासा भवे चउसु ॥४०४५॥ भासगाहा - ४०३७-४०४९] “छब्भागकए०” ["वीसं०" ] गाहा । हत्थो छब्भागे कीरति । पढमपव्वा को भागो, बितियपव्वा बितिओ भागो, अंगुलिमूलिच्चया ततिओ, आउलेहामूलं चउत्थो, पंचमो अंगुट्ठबंधे, अंगुट्टं अतिकमेत्ता छट्ठो । एत्थ पढमपव्वमित्तेसु बीएसु पंचरातिंदियाणि, बितियपव्वमेत्तेसु दस, अंगुलिमूलमेत्तेसु पण्णरस, आउलेहमेत्तेसु वीसं राइंदियाणि । अंगुठबंधे पणवीसं, पसतीए मासलहुं । जति आधाकडे पढमपव्वपमाणाणि बीयाणि अप्पपरिकम्मं च सुद्धं लब्भंति । एत्थ कयरं घेत्तव्वं अहाकडं घेत्तव्वं, ण अप्पपरिकम्मं एवं जाव पसतिमेत्ताणि बियाणि ? अहाकडे अप्पपरिकम्मं सुद्धं, अहाकडं घेत्तव्वं । चउसु पसतीसु चउलहुगा, एत्थ वि अहाकडं चेव, ण य अप्पपरिकम्मं । एवं सुहुमबीएसु । अह इदाणिं बादरेसु भणति एसेव कमो नियमा, थूलेसु वि बीयपव्वमाद्धो । अंजलि चक्क लहुगा, ते च्चिय गुरुगा अणंते ॥ ४०४६॥ निक्कारणम्मि एए, पच्छित्ता वन्निया उ बीएसु । नायव्वा अणुपुव्वी, एसेव उ कारणे जयणा ॥४०४७॥ ५५७ “एसेव कमो०” [“निक्कारणम्मि० " ] गाहा । बितियपव्वमेत्तेसु दुगुणेसु दस, ततियपव्वमेत्तेसु दुगुणेसु पण्णरस, चउत्थपव्वमेत्तेसु दुगुणेसु वीसं, पंचपव्वमेत्तेसु दुगणेसु पणुवीसं, अंजलीए मासलहुं, दोहिं अंजलीहि दो मासलहुं, तिहिं अंजलीहिं चत्तारि मासलहू | एए सुहुमेसु बादरेसु य भणिया लहुगा । एतेसु अणंतेसु गुरुगा । इमं जयणाए निच्छयोपाडणं । सपि हु कप्पड़, बीयाईणं अधाकडं पायं । न य अप्पसपरिकम्मा, तहेव अप्पं सपरिकम्मा ॥ ४०४८ ॥ " “वोसट्टं पि०” गाहा । एमेव अप्पपरिकम्म - सपरिकम्माणं । थूला वा सुहुमा वा, अवहंते वा असंथरंतम्मि । आगंतुअ संकामिय, अप्पबहु असंथरंतम्मि ॥४०४९॥ 44 'थूला वा सुहुमा वा० गाहा । हुमे वा थूले वा ? एयं चोदगवयणं । अस्
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy