SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ५५० विसेसचुण्णि [भिण्णाभिण्णवत्थपगयं पमाणं- गणणप्पमाणं पमाणप्पमाणं च । तत्थ गणणप्पमाणे पमाणातिरेगधरणे, चउरो मासा हवंति उग्घाया । आणाइणो य दोसा, विराहणा संजमाऽऽयाए ॥४००१॥ "पमाणातिरेग०" गाहा । अस्य व्याख्या - गणणाएँ पमाणेण य, गणणाएँ समत्तओ पडिग्गहओ । पलिमंथ भरुडंडुग, अतिप्पमाणे इमे दोसा ॥४००२॥ "गणणाए०" गाहा । दव्वपमाणं दुविहं - गणणप्पमाणं पमाणप्पमाणं च । तत्थ गणणप्पमाणं एक्को पडिग्गहगो मत्तगो य एक्को धारेयव्वो दो तिन्नि वा । पडिग्गह ण धारेति :: (चतुर्लघु) आणादी दोसा, पलिमंथो सुत्तत्थाणं, पडिलेहिंतस्स भारेणं दोसा भिण्णिहितिं उडुडुगो दीसति अहो ! भारवाहो । भारेण वेयणा वा, अभिहणमाई ण पेहए दोसा । रीयाइ संजमम्मि य, छक्काया भाणभेओ य ॥४००३॥ "भारेण०" गाहा । भारेणकंतस्स वेयणा भवति । ताए वेयणाए अद्दितो गोणहत्थिमादी इंते ण पासइ, तेहिं अभिहणेज्ज । आदिग्गहणेणं कंटए ण पासति । एते आयाए दोसा। इरियं ण सोधेति, तत्थ छक्काया पक्खुलितो वा भाणं भिंदेज्ज । एए गणणातिरेगे दोसा। इमे प्रमाणप्रमाणातिरेगे दोसा भाणऽप्पमाणगहणे, भुंजणे गेलन्नऽभुंज उज्झिमिगा । एसणपेल्लण भेओ, हाणि अडंते दुविह दोसा ॥४००४॥ "भाणऽप्पमाण०" गाहा । भाजनप्रमाणं भाणप्पमाणं तं अतिवटुं तं भरेति, कयाति ण लब्भति भरणं ताहे एसणं पल्लेत्ता भरेति । भरितं अति गुरुयं पक्खुलित्ता भज्जेज्ज । हाणी जा विणा पत्तेण अडंते हिंडंते । गुरुयत्तणेण आयाए संजमे य भेदो, आया{रिए अतिभारेण कडी दुक्खेज्जा, खाणु कंटए ण पेक्खति । एते आयाए दोसा । संजमे इरियं ण सोहेइ तत्थ छक्काया। अध हीणप्पमाणं गेहति पत्तं इमे दोसा। हीणप्पमाणधरणे, चउरो मासा हवंति उग्घाया । आणादिणो य दोसा, विराहणा संजमाऽऽयाए ॥४००५॥ ऊणेण न पूरिस्सं, आकंठा तेण गिण्हती उभयं । मा लेवकडं ति पुणो, तत्थुवओगो न भूमीए ॥४००६॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy