________________
१४०
विसेसचुणि
जइ पज्जणं तु कम्मं, इतरमकम्मं स कप्पऊ धोओ ।
अह धोओ विन कप्पड़, तणणं विणणं च तो कम्मं ॥१७६७॥
[ मासकप्पपगयं
'अत्तट्ठियतंतूहिं० " [" जइ पज्जण०"] गाहाद्वयं कण्ठ्यम् । एवं तव मतेणं तणणं विणणं च आहाकम्मेव संवृत्तम् । " पाउब्भिन्नं०" कण्ठ्यम् । संजतट्ठाए उब्भिन्नं, संजतट्ठाए निक्कोरितं, उब्भिन्नं उग्गमकोडी, निक्कोरितं विसोहिकोडी ।
इदाणि परिहरणाणुजाणि त्ति दारं ( गा० १६५९ ) ।
इदाणि पाइयं । तत्थ गाहापच्छद्धं
चोअग जिणगच्छम्मि, किह परिहरणा जहेव अणुजाणे । अतिगमणम्मि य पुच्छा, निक्कारण कारणे लहुगा ॥१७६८॥
" चोयग जिणगच्छम्मि० " गाहा । चोयओ भणति - जइ सतिएसु गच्छेसु आहाकम्मादओ दोसा तो जिणकाले कहं आहाकम्मियाईणं परिहरणा ? जिणकालस्तीर्थकरकाल इत्यर्थः । आचार्याह—जहेव अणुजाणे अस्य व्याख्या - " अतिगमणं०" पच्छद्धं । सीसो पुच्छति - अणुजाणे किं गंतव्वं न गंतव्वं ? आयरिओ भणति - जइ निक्कारणे गच्छति चउलहुगा । ण्हाणाऽणुजाणमाइसु, जतंति जह संपयं समोसरिया । सतसो सहस्ससो वा, तह जिणकाले विसोहिंसु ॥१७६९ ॥
"पहाणाऽणुजाणमाइसु० " गाहा । कण्ठ्या । अत्राह चोदकः - हीनत्वान्न युक्तेयं उपमा। यथा देवदत्तमुखश्चन्द्र इत्युक्ते हीनोपमानत्वादयुज्यमानमित्यवगम्यते तद्वत् साम्प्रतिकसमवसरणं तीर्थङ्करसमवसरणोपमेयमिति हीनोपमा भवता कृतेति । आचार्याह"जहेव अणुजाणे० " अस्य व्याख्या रे .
-
पच्चक्खेण परोक्खं, साहिज्जइ नेव एस हीणुवमा ।
पुरिसजुगे तइए, वोच्छिन्नो सिद्धिमग्गो उ ॥ १७७०॥
"पच्चक्खेण परोक्खं०" गाहा । कण्ठ्या । तित्थकराओ सुहम्मसामीओ जंबु नामो सिद्धो । जइ उग्गमाहिं दोसेहिं न सुज्झता तो न चेव सिज्झता । जंबुनामाओ सिद्धिमग्गो विच्छिन्नो ।
आणाइणो य दोसा, विराधणा होइ संजमाऽऽयाए ।
एवं ता वच्चंते, दोसा पत्ते अणेगविहा ॥१७७१॥
१. जिणकालम्मि मुच । २. मित्येव गम्यते अ । ३. जहेव ....व्याख्या नास्ति अक ।