SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ INTRODUCTION. xxxiii part of India to which it belongs, and these, as it happens, are of great importance for fixing approximately the period in which the school arose. According to the Brahmanical tradition, which is supported by a hint contained in the Dharma-sútra and by information derivable from inscriptions and the actual state of things in modern India, the Åpastambîyas belong to Southern India, and their founder probably was a native of or resided in the Andhra country. The existence of this tradition, which to the present day prevails among the learned Brahmans of Western India and Benares, may be substantiated by a passage from the above-mentioned commentary of the Karanavydha', which, 1 Karanavyahabhashya, fol. 15, 1. 4 seqq.: नत्र प्रायोदीच्या नैर्मयां नैर्मत्यास्तत्र (2) वामसनेयानां पचदश भेदा भवनि । प्रायोदीच्यनत्यास्तिस्रो दिशायां (?) वाजसनेयवेदोत्पतिः सग्रे वक्ष्यामः (१) । इतरदेशेषु वेदशालयोविभाग उच्यते । स च महार्णवे। पृथिव्या मध्यरेखा व नर्मदा परिकीर्तिता। दक्षिणोत्तरयोभीगे शाखाभेदाच [द] उच्यते ॥१॥ नर्मदा दक्षिणे भागे (sic) आपस्तम्यापलायनी। राणायणी पिप्पलाच यज्ञकन्याविभागिनः ॥२॥ माध्यन्दिनी शाखा[शाहायनी कौघुमी शौनकी तथा। नर्मदोतरमागे च यज्ञकन्याविभागिनः ॥३॥ तुझा कृष्णा तथा गोदा सह्याद्रिशिखरावधि । बान्ध्रदेशपयन पहचापलायनी ॥४॥ उत्तरे गुर्जरे देशेदपकीर्तितः [चाः परिकीर्तिताः] । कौषीतको [कि] ब्रामणं च शाखा शाहायनी स्थिता ॥५॥ जान्ध्रादिदक्षिणायोगोदासागर भाषधि (sic) । यजुर्वेदस्तु तैतिर्यो आपस्तम्बी प्रतिहिता ॥६॥ सह्याद्रिपर्वतारम्माहिशां नैऋत्यसागरात् (sic) । हिरण्यकेशी[शि] शाखा पशुरामस्य (sic) संनिधौ ॥७॥ मयूरपर्वताचैव यावगुर्जरदेशतः । पाना व्या[वा]यथ्यदेशातु मैत्रायणी प्रतिष्ठिता ॥६॥ बङ्गयाकलिङ्गाच कानोमो (?) गुर्जरास्तथा (sic) । वाजसनीय [नय] शाखा च माध्यंदिनी प्रतिष्टिता ॥९॥ सृषिणा याज्ञवलमेन सर्वदेशेषु विस्तृता। वानसनीय [नय] वेदस्य प्रपमा करण[का] संज्ञकेति ॥१०॥ Digitized by Google
SR No.007687
Book TitleSacred Laws of Aryas
Original Sutra AuthorN/A
AuthorGorge Buhler
PublisherOxford
Publication Year1897
Total Pages1979
LanguageEnglish
ClassificationBook_English
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy