SearchBrowseAboutContactDonate
Page Preview
Page 2123
Loading...
Download File
Download File
Page Text
________________ Iviii VEDÂNTA-SÛTRAS. different views of the doctrine that the soul is a part of Brahman. According to Râmanuga the souls are in reality parts of Brahman1; according to Sankara the amsa' of the Sätra must be understood to mean 'amsa iva,''a part as it were ;' the one universal indivisible Brahman having no real parts, but appearing to be divided owing to its limiting adjuncts.-One Sûtra (50) in this adhikarana calls for special notice. According to Sankara the words abhåsa eva ka' mean '(the soul is) a mere reficction,' which, as the commentators remark, is a statement of the so-called pratibimbavâda, i.e. the doctrine that the so-called individual soul is nothing but the reflection of the Self in the buddhi; while Sútra 43 had propounded the so-called avakkhedavâda, i.e. the doctrine that the soul is the highest Self in so far as limited by its adjuncts. According to Râmânuga the âbhâsa of the Sûtra has to be taken in the i Givasya kartritvam paramapurushåyattam ity uktam. Idänim kim ayam givah Parasmad atyantabhinnah uta param eva brahma bhrantam uta brahmaivopådhyavakkhinnam atha brahmansa iti samsayyate srutivipratipatteh samsayah. Nana tadananyam Arambhanasabdådibhyah adhikam tu bhedanirdesad ity atraivāyam artho nirnitah. Satyam sa eva nåndtvaikatvasrativipratipattya kshipya givasya brahmamsatvopapadanena viseshato nirniyate. Yåvad dhi givasya brahmamsatvam na nirnitam tavag givasya brahmano s nanyatvam brahmanas tasmad adhikatvam ka na pratitishthati. Kim tavat praptam, Atyantam bhinna iti. Kutah. Gagau dvåv ity&dibhedanirdesát. GAigñayor abhedasrutayas tv agnina silked itivad viruddharthapratipadanád aupaktrikyah, Brahmanos miso giva ity api na sâdhiyah, ekavastvekadesavåki hy amsasabdah, givasya brahmaikadesatve tadgata dosh& brahmani bhaveyuh. Na ka brahma. khando giva ity anisatvopapattih khandanánarhatvad brahmanah präguktadoshaprasangak ka, tasmad atyantabhinnasya tadamsatvam durupapadam. Yadra bhrantam brahmaiva givah. Kutah. Tat tvam asi ayam atmå brahmetyadibrahmåtmabbávopadesát, nåndtmatvavadinyas tu pratyakshadisiddhårthânuvaditvåd ananyatbasiddhidvaitopadesaparâbhih stutibbih pratyakshådayas ka avidyantargatah khyapyante.-Athavå brahmaivånadyupadhyavakkhinnam givah. Kutah. Tata eva brahmâtmabbávopadesát. Na kåyam upadhir bhrántiparikalpita ita vaktum sakyam bandhamokshadivyavasthånupapatter. Ity evan prapte a bhidbiyate. Brahmansa iti. Kutah. Nåndvya padesád anyatha kaikatvena vyapadesád ubhayatha hi vyapadeso drisyate. Nánávyapadesas tavat srashtritvasrigyatva – niyantritvaniyamyatva - sarvagatvågħalva -- svadhinatvaparadhinatva - suddhatvasuddhatva - kalyanagunkkaratvaviparitatva - patitvaseshat vadibhir drisyate. Anyatha kabhedena vyapadeso s pi tat tvam asi ayam atmå brahmetyadibhir drisyate. Api dasakitavaditvam apy adhiyate eke, brahma disa brahma daså brahmeme kitava ity atharvanika brahmano dâsakitavaditvam apy adhiyate, tatas ka sarvagivavyapitvena abhedo vyapadisyata ity arthah. Evam ubhayavyapadesamukhyatvasiddhaye pivo x yam brahmano smsa ity abhyupagantavyah. Digitized by Google
SR No.007685
Book TitleGrihya Sutras
Original Sutra AuthorN/A
AuthorHermann Oldenberg
PublisherOxford
Publication Year1886
Total Pages2642
LanguageEnglish
ClassificationBook_English
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy