SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ | तेजोभिः स्फुरितैः परैरपि हठादाक्रम्यते यत्र त. जैन सर्वजगत्प्रकाशनपटुज्योतिभिरं नंदतात् ॥१॥ यो ध्यानेन निमूलकाषमकरद्वेषादिविद्वेषिणोयस्त्रैलोक्यविलोकनैकरसिक ज्योतिः किमयातनोत् ।। यः सदतमशेषमर्थमवदत् दुर्वादिवित्रासहहेवार्यः शिवतातिरस्तु स विभुः श्रीवर्द्धमानस्सताम् ॥ २॥ स्वगुरूणामादेशं चिंतामणिमोदरं समासाद्य || श्रेयस्कृते करोमि प्रवचनसारस्य वृत्तिमिमाम् || ३ ॥ इह हि शिष्टाः Ends मू० धम्मधरुद्धरणमहावराहजिणचंदमूरिसीसाणम् ।। सिरिअम्मएवमरीण पयपंकवराएहिम् ।। ६०९ ॥ सिरिविजयसेनगणहरकणिजस देवसूरिजिठेहिम् || सिरिनेमिचंदसरािहे सविणयं सिस्स भणिएहिम् ।। १६० ।। समयरयणार्ड रयणाणविव समुत्थदाराइ ।। निउणनिहालणवं गहिर्ड संजत्तपहिं वा ।। ६११॥ पवयणसारोद्धारो रइर्ड सपराविबाहकज्जमि जं किचि इह अजुत्तं बउसुआ तं विसोहंतु ।। ६१२॥ जाव जई भुवणनयमेयं रविससिममेरुगिरिजुत्तम् ।। पवयणसारुद्धारो ता नंदउ बउ पढिज्जतो ।। ६१३ ॥ टी. इह यद्यपि यद्भवितव्यं तदेव भवति तथापि शभाशभफलत्वाच्छोभनार्थे प्रशंसा विधेयेति दर्शनार्थमायशसा दर्शनार्थमाशंसां कुर्वन्नाह यावदेतद्विजयते भवनत्रयं स्वर्गमर्त्यपाताललक्षणं रविशशिमेरुगिरियुक्तं दिनकरतुहिनकरसुरगिरिपरिगतम् तावदर्य प्रवचनसारोद्धारग्रंथो बुधैस्तत्त्वावबोधबंधुरबद्धिभिः ग्यमानो नंदतु शिष्यपशिष्यपरंपराप्रचारितरूपां समृद्धिमासादयतु ।। | इति श्रीसिद्धसेनमारविरचिता प्रवचनसारोद्धारवृत्तिः समाप्ता ।। ( 68 )
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy