SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Name of Work. No. of | No. of No. of | lines on letters Author's name. I leaves. each in each page. | line. Age. | Remarks. रामचन्द्रमहा- | १२/ कविः ६ ५० | १३०६ | संपूर्णम् ( 08 ) आकीर्णमृषिभिश्चित्रालंकृतं गुरुबंधुरम् ||१|| हरन् सर्वांभोजिश्रियमविरतं सिंधुपतिना कृतार्थ स्तुन्वानो निसि शि]तमास विद्योतमसमम् ।। सुधांशुस्त्वद्वंशे त्वमिवे जयसिंहक्षितिपते Ends अनुल्लसत्यां नद्यार्थयुक्तावभिनवत्वतः।। अर्थसंकलनातत्वमभ्यसेत् संकथास्वपि ३ ॥ इति श्रीजयमंगलाचार्यविरचितकविशिक्षेयं समाप्ता ।। २१ । निर्भयभीमनामा व्यायोगः....... |Begins तपोभिर्दुस्तपैर्येन संतप्यात्मानमूजिताः॥ जिता रागादयस्तस्मै कस्मैचित्पणिदध्महे ||१॥ नांद्यते सूत्रधारः भो भो स्फुरति भाग्यप्रगल्भाः सभ्याः। नेपथ्ये | भाव प्रगुणमाखलं भरतकुलं श्रीमदाचार्यहे मसूरिशिष्यमहाकवेः रामचंद्रस्य भूयांसः प्रबंधास्ततः किं समृद्धरसानुबंधबंध संधि [धी] कृत्य संरंभामहे सूत्र कथमयमस्मदंतेवासी विशारदः प्रबंधविशेषजिज्ञासाभर) पुनरुच्चैस्तरं निर्भयभीमनामानं व्यायोगमधिकृत्य प्रवर्तध्वम्. Ends प्रेयस्तरं ब्रूहि नः पुरुषः इदमस्तु | भूयांसः सत्कवीनां रसरचनपरा: काव्यवाच: प्रवाचः प्रत्याशं यांतु हेलाविफलितसुजना टुर्जना नाशमीयुः ॥ धर्मः पुष्णातु वृद्धिं कुरुकुलकमलारामचंद्रः सुधाद्रां []
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy