SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Name of Work. Age. Remarks. No. of | No. of Author's name. No. of | lines on letters 4. leaves. each in each page. | line. वामदेवः- । जिनेश्वरसूरि- १०२ ६-८५०-५६) शिष्यः संपूर्णम् । | अन्तिमपत्रा भाव: पञ्चसंग्रहदीपकम् ...... Begins ।।उँ नमः सर्वज्ञाय || सिद्धं शुद्धं जिनाधीशं नेमीशं गुणभूषणम् ॥ नत्वा ग्रंथं प्रवक्ष्यामि पंचसंग्रहदीपकम् ||१॥ नेमिचंद्रमुद्रिण यः कृत: पंचसंग्रहः ॥ स एव श्लोकबंधेन प्रव्यक्तीक्रियते मया ॥ २ ॥ |Ends नानाशास्त्रविचारकोविदमतिः श्रीवामि[मदेव: कृती चक्रे शास्त्रमिदं------ ११० सुभाषितरत्नकोशः | Begins, || ॐ नमो वीतरागाय ॥ मानुष्यार्यक्षेत्रदेशोन्वयायुनीरोगत्वाचार्यबुद्धयादिसंपत् ॥ संसारेस्मिन् मानवानां दुरापा सामग्रीयं धर्ममाग्गै समग्रा ॥१॥ (74) मुनिदेवाचार्यः । ५९ | ६-८ ५०-१५९/ ... | अपूर्णम् दाanArr-- हारकमहापंडिताचार्यराजगुरुश्रीविमलुन्मणिदेवविरचिते सरस्वतीसर्वस्वकोशाभिधाने सुभाषितरत्नकोशे धर्माधिकारः प्रथमः १९ | योगशास्त्रस्य प्रकाशाः४....... हेमचन्द्रः । १४१ -प्रभोत्तररत्नमाला .. विमलचन्द्रसूरिः Begins| प्रणिपत्य जिनवरेंद्र प्रभोत्तररत्नपद्धति वक्ष्ये ॥ ४ १८ ... संपूर्णम
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy