SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सिरिविजयसीहनामेण सूरिणा विरइया एसा ॥ संवत् १३६५ रत्नादेवीये मूल्ये लेई साधने ओरावी २०१, ४-५ | १३९ / ... | संपूर्णम् २८२ | ४-६ | १४०- १३०३ संपूर्णम् जम्बुद्वीपप्रज्ञप्तिसूत्रम्-मागधी ... Begins, ।। नमः सर्वज्ञाय || नमो अरहंताणं || तेणं कालेणं तेणं समएणं मिहिलानयरी होत्था रिद्धिस्थिमियसमिद्धा वण्णउ तीसेणं मिहिलाए नयराए Ends आणेयव्वाउ || जंबुद्दीवपण्णकरणाणं चुण्णी सम्मत्ता ।। जंबुद्दीवपण्णत्ती सम्मत्ता ॥ ७॥ शुभं भवतु ॥ आचारांगसूत्रम्-टीकानियुक्तिसहितम् ...... ..टी० शीलांगसूरिः Beging सू० ॥ नमो वीतरागाय || मयं मे आउसंतेणं भगवया एव मख्खायं इहमेगेसिं नोसण्णा भवति नि०| वंदित्तु सव्वसिद्धे जिणेय अणउंगदायए सवे ।। आयारस्स भगवतो णिज्जुनिं कित्तइस्सामि || १॥ टी०॥ नमः सर्वविदे॥ जयति समस्तवस्तुपर्यायविचारापास्ततीथिक । विहितैकैकतर्थिनयवादसमूहवशात् प्रतिष्ठितं ।। बहुविधभंगिसिद्धसिद्धांतविधूनितमलमलीमस ।। तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः । आचारशास्त्रं मुविनिश्चितं यथा जगाद वीरो जगते हिताय यः ।। तथैव किंचिद्दतः स एव मे पुनातु धीमान् विनयापिता गिरः ।। ( 68 )
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy