SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ शीलांगसुरिः । ४२९ ५ ११८ | १३२० संपूर्णम् वृत्तावत्र तकन्जिनेश्वरवचोभाषा विधे कोविदैः संशोध्य विहितादरैजिनमतोपेक्षा यतो न क्षमा ॥१॥ प्रत्यक्षर निरूप्यास्य ग्रंथमानं सुनिश्चितम् ।। वृतीनां तिसणां श्लोकसहस्रं त्रिशताधिकम् ।। मंगलं महाश्रीः ।। संवत् १९८४ माघ सुरवी अोह श्रीमदणहिलपाटके महाराजाधिराजश्रीविजयसिंघदेवकल्याणविजयराज्ये ज्ञाताधर्मकथा यंगतात्तिलिखितेति ।। ५९ | सुगडांगवृत्तिः सूत्रनियुक्तिसहिता ...... | Begins टी.|| ई नमः सर्वज्ञाय || स्वपरसमयार्थसूचकमनंतगपर्ययार्थगणकलितम् || सूत्रकृतमंगमतुलं विवृणोमि जिनानमस्कृत्य ॥ १ ॥ नि०|| नमो जिनाय ॥ तित्थयरे जिणवरे सतकरे गणहरे य नामिण || मुयगडस्स भगवर्ड निज्जुति कित्तइस्सामि ।। ३ ।। Ends टी. चरणदिउ साहुनि समाता चेयं सूत्रकृतद्वितीयांगस्य टीका कृता चेयं श्रीशीलांगाचार्येण वाहरिगाणसहायेन | यदवाप्तमत्र पण्य टीकाकारण मया समाधिभृता ।। तेनापतनतमस्को भव्यः कल्याणभाग्भवतु । सर्वग्रं १३८०० नि० मुयगडस्त चि [बि ] इउ सुयक्कंधो सम्मनो । सम्मत्तं च सुथगडनिहाणं बिइमंगं ।। ग्रंथतःश्लो ।। २६५ ॥ ( 37 )
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy