SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ५६ ५७ ५८ तस्यैव दशमं पर्व |Ends संवत् १३२४ वर्षे मार्गवादि १३ स्वावद्येह श्रीमदुज्जय [[य] न्यां श्रीमहावीरचरित पुस्तकं सा देवसिंहेन मातुः श्रेयोर्थ लिखायितम् ॥ पाक्षिकप्रतिक्रमणसूत्रस्य चूर्णिवृत्ती Begins || नमः सरस्वत्यै || शिवशमैकनिमित्त नत्वा ॥ वक्ष्यामि सुखबोधाय पाक्षिकसूत्रस्य वृत्तिमिमाम् || १ || Ends सेसं देवसियं पूर्ववत् कुर्च्छति यावत्समाप्तमिति ॥ अनुप [प] भेदेन छंदसा ग्रंथाग्रं चत्वारि शतानि ॥ पाक्षिक प्रतिक्रमणचूर्णवृत्तिग्रंथा ३१०० एकत्रिंशत् शतानि ॥ संवत् १२९६ वैशाखमुदि ३ गुरौ इह वीजापुरे श्रीनागपुरीयश्रावकैः पौषधशालायां सिद्धांतशास्त्र पूज्यश्रीदेवेंद्रसूरि श्रीविनयचंद्रसूरि उपाध्यायश्रीदेविभद्रगणिव्याख्यानतः संसारासारतां विचित्य सर्वज्ञोक्तशास्त्रं प्रमाणमिति मनसा विचिन्त्य श्रीनागपुरीयवरहूडिया संताने सा० आसदेव सा० नेमडसुत सा० राहडजयदेव सा० सहदेव तत्पुत्र सा बोढागोसल सा० रोहडस्त जि-णचंद्र धणेसर - लाहडदेवचंद्रप्रभृतीनां चतुर्विधसंघस्य पाठनार्थं वाचनार्थं च आत्मश्रेयोर्थ लिखापितं ॥ ज्ञाताधर्मकथाद्यंगचतुष्टयसूत्रवृत्तयः. |Begins टी० || नमो जिनागमाय ॥ उ नमो गणाधिपतये || नत्वा श्रीमन्महावीरं प्रायोन्यग्रंथवीक्षितः ॥ ज्ञाताधर्मंकथांगस्यानुयोगः कश्चिदुच्यते || १ || हेमचन्द्रसूरिः अभयदेवसूरिः २६६ ७८ ४-७ ३३० ४-७ ८० १३२४ | संपूर्णम् १२० १२० - १९८४ | संपूर्णम् १३० ( 35 )
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy