SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ No. INo. of | No. of No. of | lines on letters Name of Work. Author's name. leaves. ge. | Remarks. each in each page. | line. | संघाचारविधिनामकभाष्याघधिकार:- . धर्मकीर्तिः | २७२ | २-८ | १४०- | ... | संपूर्णम् Begins ३०० ॥ई नमः प्रवचनाय ॥ देवेंद्रवि॑दस्तुतपादपद्मः स्वर्भूभुवः श्रीवर केलिसद्म ॥ संदेहसंदोहरज:समीरः स वः शिवायास्तु जिनेंद्रवीरः || इह हि दुरंतानंत Ends शेषविध्यादिवणी ।। इति श्रीसंघस्य प्रतिदिनमवश्यं कृतिविधौ सुधर्मानुष्ठाने प्रगटमधिकार: प्रथमकः। सदाहं चैत्यानां विहितविधिवद्वंदनवरः । श्रुतादाम्रायाच प्रकृतविवृति: पारमगमत् ॥ २॥ इति श्रीदेवेंद्रसूरिशिष्यमहोपाध्यायश्रीधर्मकीर्तिसमुत्कीर्तिते प्रतिदिनावश्यकत्यश्रीसंघाचारविधिनानि चैत्यवंदनादिविवरणे चैत्यवंदनाविधानाभिधानप्रथमाधिकारे चैत्यवंदनाविशेषविधिस्वरूपादिवर्णनोनामा चतुर्थः प्रस्तावः ।।। एवं समर्थितभैत्यवंदनाविधिनामा प्रथमोधिकारः॥ जयति श्रीजिनशासन [नं] समुठित [समनुष्टित ] श्रुतधर्मघोषसुविशुद्धि ॥ यत्र सदापि हि साधुः प्रवरप्रवल्हादन [] पुरस्तात् ॥ १॥ श्रीधर्मकीर्तिकर्ता गौरव्योन्योपि धर्मघोष इव ॥ श्रुतदुग्धायुपलब्धिः किमु सच्चरणाध्वनीनस्तु ॥ २॥ सर्वज्ञाख्यः पिता यस्य गुरुः श्रीपतिनामतः॥ निरवद्यसर्वविद्यानंदयोविश्वनंदपे॥ [------ -----] ||३॥ ( 14 )
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy