SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ [३४] (य०)-सर्वशन्दगर्भप्रतिज्ञया महाव्रतानि, देशशन्दगर्मप्रविज्ञया चाणुव्रतानीति पुनः पारमर्षविवेकः। एकवचनं चात्र सर्वप्रतिज्ञया पञ्चानामपि तुल्यत्वाभिव्यक्त्यर्थम् ॥ शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥२-३२॥ भाष्यम्-तत्र शौचं मृजलादिजनितं मेध्याभ्यवहरणादि च वाघम् । आभ्यन्तरं चित्तमलानामाक्षालनम् । (य०)-भावशौचानुपरोध्येव द्रव्यशौचं बाह्यमादेयमिति सत्वदर्शिनः ॥ एतेषां यमनियमानाम्वितर्कबाधने प्रतिपक्षभावनम् ।। २-३३ ।। वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥२-३४॥ प्रतिपक्षभावनाद्धेतोया वितर्का यदा स्युरप्रसवधर्माणस्तदा तत्कृतमैश्वर्यं योगिनः सिद्धिसूचकं भवति, तद्यथाअहिलाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥२-३५॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ २-३६ ॥
SR No.007442
Book TitleYogdarshan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherSukhlal Sanghavi
Publication Year
Total Pages232
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy