________________
जोइमो सन्तरुत्तरी देसियो वदमाणण पासेणय महायसा २८) (एककज्जपवबाण विसेसे किन्तु कारण लिङ्गे दुविहेमेहाबौकह विष्यच्चीनते ३०) * वई मानेन चतुर्विशतितमतीर्थकरेणयो धर्मोऽचलकः प्रमाणीपेतजौर्य प्रायो धवलवस्त्र धारणात्मकः साध्वाचारोदिष्टः च पुनः पावेन महायश
सात्रयोविंशतितमतीर्थकरण योयं धर्मः सान्तरुत्तरः पञ्चवर्ण बहुमूल्य प्रमाणरहित वस्त्र धरणामकः साध्वाचारः प्रदर्शित: हे मेधाविन् एककार्य प्रतिपन्नयोः धौवीरपाख यो विशेषेभेदे कि कारण को हेतु: हे गौतमविविध लिङ्ग दिप्रकारके साधुवषेमे तव कथं विप्रत्ययो न उत्पद्यते कथ' सन्द हो न जायते उभौ अपि तीर्थकरौ मोक्षकार्य साधको कथं ताभ्यां वेषभेदः प्रकाशितः इति कथ तव अयं संशयोन भवति ३. [ केसि एवं बुवन्ताणतु गोयमोइणमब्ववौ विवाणण समागम्म धम्म साहमिच्छियं ३१) तु पुनर्गोतमः एवं ब्रुवाण केशिकुमार मुनि इद अब्रवीत् हे केथिमुने ___अचेलगोय जो धम्मो जो दूमा संतसत्तरो। देसिओ ववमाणेणं पासणय महायसा २६ ॥ एगकज पवन्नाणं बिससे
किंतु कारणं । लिंगे दुविह मेहावी कहं विप्पच्चो न ते ३० ॥ केसिं एवं बुवंतागंतु गायमा दूण मव्ववी। विन्ना
राय धनपतसिंह बाहादुर का पा०सं०७०४१ मा भाग
अयं धर्म : अचेलकोदेशितः वईमानस्खामोई मानीपतधीला वस्त्रलेवा कह्या यः एषः धर्म श्रीपार्ख नाथेन विविध वस्वधारको देशितः भांति भांतिनां वस्त्रलेवाकया वईमानेन अचेलको धर्मः देशितः कथितः पार्ख नाथेन महायशा विविध वस्त्रधारको धर्म: देशित: २८ एकः कार्योपवयोः इयोः एक कार्य भणी उद्यत इआवेऊजणा पृथक् पृथक् विशेष कि पुनः कारणं ए जूदा २ भेदकोधातकिम लिंगे विविध मेधाविन् एलिंगवे भेदकौते किम कर्व विप्रत्ययोनास्ति तव तुम्हारा मनमांहि संदेह किमनधो पाव ३० कैशि एवं वचन बुवंत वलों केयौ इम कह्याथका गौतमः इदं वचनं प्रब्रवीत्