________________
उल्टीका
शासनः अधिामनि ध्यानयोगा: अध्यात्मध्यानयोगास्तै: अध्यात्मध्यानयोगैमनसि शुभव्यापारैः प्रशस्ते दमशासने यस्य स प्रशस्तदमशासनः दम उपयमः शासनं सर्वज्ञ सिद्धान्तः यस्य शुभयानयोगैः उपसम श्रुतज्ञाने शुभे वर्तते इत्यर्थ :2४ ( एवं नाणेण चरणेपदं सरीणतवेणय भावणाहिय सुद्धा हिसम्म भावित्त अप्पयं ८५) (बहुयाणियवासाणि सामनमणुपालिया मासिएण उभत्तेण सिविपत्ती अणुक्तर ८५) युग्म उभाभ्यां गाथाभ्यां वदति तु पनगापुत्रोमुनिमासि केन भक्त न सिद्धि प्राप्तो मोक्षगतः मासेभबं मासिकीन मासिकेन भक्ते न मासोपवासेनेत्यर्थः कथंभूतासिद्धि अनुत्तरां प्रधानां सर्वस्थानकेभ्यः उत्कृष्ट स्थानमित्यर्थः जन्मजरा मृत्यु उपद्रवेभ्यो रहितत्वात् किं कृत्वा एवं अमुनाप्रकारेण ज्ञानेन मतिश्रुतादिकेन पुनथरणेन यथा ख्यातन पुनर्दर्भनेन शुइसम्यक्त शुद्धबहारूपेण पुनस्तपसा हादयविवेन च पुनर्भावनाभिर्महाव्रत संबंधिनोभिः पंचविंशतिसंख्याभिर्भावनाभिः अथवा अनित्यादिभिर्दादशप्रकाराभिः आत्मानं सम्यकप्रकारेण भावयित्वा निर्मलंकृत्वा कथंभूताभिर्भावनाभिः शुद्धाभिर्निदानादिदोषमलरहिताभिः पुनः किं 8 कवा बनि वर्षागि बाम व यति धर्म अनुपाच्य पाराय ८५ ( एवं करेंतिसादा पंडिया पवियखणा विणयति भोगस मियापुत्ते जहामिसी) संडाः सम्यग जाततखाः पुरुषाः पंडिताः हे योपादेय बुधियुक्ताः अतएव प्रकर्षण विचक्षणाः अवसरमाः एवं कुर्वन्ति भोगेभ्यो विशेषण निवर्तन्ते कइव यथा य द वाय मृगापनापरिव यया मृगापुवर्षिः भोगभ्यो विनिता तथा रपि चतुरै गभ्या विनिवर्तितव्यमितिभाषः अनमिसीतिमकारः प्राशतत्वा
तवणय । भावणाहिय सुद्धाहिसम्म भाषित्तु अव्ययं ५॥ वहुयाणिउवासाणि सामन्त्रमणुपालिया। मासिएणउभ चारित्रने विषे दर्शनने विर्ष तपनेविषे भावनाभिनिम्मेलाभिः सुद्ध भावनाभावौन सम्यग्भावयति आमान सम्यग् प्रकार प्रापणा आमाने भावोन ८५ स मृगापुत्रः बहुनि वर्षाणि ते मृगापुत्र घणांवरसताई चारित्र अनुपाल्य चारित्र अनुक्रमे पालौने मासिकेन भन न एकमासनु अणमणकरौने सिडिं
राम धनपतसिंह वाहादुर का पा-सं.उ.४१ मा भाग
सूत्र
भाषा