________________
९० टोका श्र०१६
४६५
सूत्र
भाषा
************
सेवनात् गुप्त ं सुरचितं ब्रह्मचर्यं चरितु सेवितु' मोल' यस्य स गुप्त ब्रह्मचारोस्थिर ब्रह्मचर्य्यधारकः सन् सदासर्वदा श्रप्रमत्तः श्रप्रमादौ सन् विहार कुर्यात् यतो हि पूर्व यः साधु ह्मचर्य समाधिस्थानानि शृणोति स साधु ह्मचर्यपालनेस्थिरोभवति यदुक्त' सुचा जाणद्र कल्लाणं सुचाजाणइ पावग उभयंपिजाणई सोचा जंसेवन्तं समायरे इति श्रुत्वाजंबूप्राह कयरेखलुथेरेहिं भगवन्ते हिं दसबम्भचेर समाहिद्वाणापन्रत्ता जेभिक्ख सुञ्चानिसम्म सञ्जमबहुले सम्बरबहुले समाहि बहुले गुत्ते गुत्तिं दिए गुत्तबन्धयारी सया अप्प मत्ते विहरेज्जा हे स्वामिन् यानि ब्रह्मचर्यसमाधि स्थानानि भिक्षुः सा शब्दतः श्रुत्वा अर्थतः हृद्यवधार्य संयम बहुलः सम्बर बहुलः समाधि बहुलः गुप्तो गुप्ते न्द्रियः गुप्त ब्रह्मचारी सदा श्रप्रमादौ विहरेत् तानि खलु निश्चयेन कतराणिकानि ब्रह्मचर्य समाधि स्थानानि तैः स्थविरैर्भगवद्भिर्दश ब्रह्मचर्य समाधिस्थानानि प्रतिपादितानि यानि भिक्षुः श्रुत्वानिशम्य संयम बहुल :
खलु तेथेरेहिंभगवंतेहिं दसबंरंभच रसमाहिठाणापन्नत्ता जेभिक्ख सोच्चानि सम्म संजमबहुले संवरबहुले समाहि बहुले गुत्त गुति दिए गुत्तभयारीसयाअप्पमत्ते विहरिज्जा इमेखलुते घेरेहिंभगवंतेहिंदसवंभचं रसमाहिठाणापन्नत्ताजे निशम्य अवधार्य्यहियांमांहे अवधारीने समाधि बहुल: संजमपाले पापनेरोकता संवरबहुल: संवरकरे समाधि बहुलः प्रापणोचित्तठामिराखे गुप्तः गुप्त द्रियः शरोरपांचेंद्र' द्रोगोपवीराखे गुप्तवृह्मचर्यधारौ गुप्तब्रह्मचर्यनोधारी सदा श्रप्रमत्तो विचरेत् सदासर्वदा श्रप्रमत्तथको विचर २ कतराणि निव येनस्थविरंगणधर ते शिष्यपूछे हे पूज्यतेस्थानकस्य विर भगवंते दशवृह्मसेवनस्थान समाधीस्थानानि कथौतानि दशवृह्मचर्य नास्थानका ३ मुनि निश्चयेन स्थविरे : भगवद्भि :ए निययस्यु' स्थविरे भगवंत दश तुम्हसेवन समाधिस्थानानि कथितानि दशविध वुम्हचर्य समाधिस्थान का यः भिक्षुः
पूर
***************************************** राय धनपतसिंह वाहादुर का श्र०सं०० ४१मा भाग