________________
०५
उ टोका
* परिग्गहानी परप्पवित्तस्मउभिक्तकाले अबस्म अड्डाइह मागीसि] ८ स यक्षः किम वोचत् तदाह भी ब्राम्हणा भवनिरुक्त' कोसिरत्व' तस्योत्तरं पई ४ श्रमणोस्मि वाम्यति तपसि यमं करोतौति थमणस्तपस्वी पुनरहं संयत: सावध व्यापारभ्यो निवर्तित: पुनरहं ब्रह्मचारी ब्रह्मणि भोगत्यागे चरति * रमते इत्येवं शोलो ब्रह्मचारौ पुनरहं धनपचन परिग्रहात् विरतः तत्र धनं गो महिथवादि चतुःपदरूपं पचनं पाहारादियाकः परिग्रही गणिमधरि * ममेय्य परिच्छेद्यादि द्रवरूपः कया आशया इहा गतोसि अस्योत्तरं भो व्राम्हणा भिक्षाकाले भिक्षावसरे अवस्य पर्याय अत्रागतीस्मि कीदृशस्य अवस्य परप्रवृत्तस्य परस्म परार्थ प्रवृत्तं पक्क परप्रवृत्तं गृहस्थे न पात्मार्थ राई' [वियरिज्जइ खज्जइ भुजई य अन्न पभूयं भवयाणमेवं जाणाहि मेज्जा
यण जोविणुत्ति सेसावसेसलहो तवस्मी १० अत्र भवयाणं इति भवतां एतत्समीपत रवर्ति अन्न प्रभूतं पद्यते इति पर्व भक्ष्यं प्रभूतं प्रचुरं विद्यते ४ तदेव प्रचुरत्व दर्शाते वियरिज इति वितीर्यते दोनहौना नाथेभ्यः सर्वेभ्यो वितौर्यते विशेषेण दीयते पुनः खाद्यते खद्यक वृतपूरादिकं स शब्द भक्ष्यते
पुनर्भुज्यते तण्डुल मुहदात्यादि स घृतं पाकण्ठ अभ्यवहार्यते इत्यनेन अत्रकाचित् कस्यापि भक्ष्यवस्तुनोन्युनतानदृश्यते यूयं मे इति मा याचन जीविनं ४ जानौत याचनेन भिचया जौविनं जीवितव्य अस्थेति याचन जीवीतं इति अस्मात् कारणात् तपस्खौ मलक्षणो मुनिरपि अत्र शेषावशेषं शेषात् अपि
श्रोसि ॥६॥ वियरिज्जइखज्जडू मुंज्जईय अन्नप्पभूयं भवयाणमेय। जाणाहिमेजायण जिविणोत्ति सेसावसेसं लहो आव्यो कु८ दौयते खाद्यानि खाद्यते भक्तरूपादि यक्ष कहे छे अहो व्राम्हणो तुम्हो अब जिमो छो चोखा दालि रोटी प्रमुख धान्य प्रचुरं भवतां एतत् तुम्हारा यज्ञ वाडा माही ए धानघणा दोसे के जानौतया च नजौवौ इति अहो ब्राह्मणो मुझने तुम्ही याचना जौवी जाणो र' भिक्षा मांगौने आजीवीका करु छु' शेषावसेष उहरितं अन्तप्रान्चलभेत तपस्वी अहो ब्राह्मणो अम्हसरिखने जगस्या सांझर ताटुं तपस्वौने द्यो १० संस्कृतं उत्पादितं भोजनं ब्राम्ह
1894XXXXXXXXXXXXXXXXXXXXX
राय धनपतसिंह बाहादुर का आ०सं०७० ४१ मा भाग