________________
१.टोका
मास्यां बहुश्रुतरूप उडुपतिर्भव्य जनावादको भवतौतिभावः पुनः कीदृशो बहुश्रुतोड़पतिः साधुभिर्नक्षत्ररिव परिवतः सहितः पुनः कीदृशी बहुश्रुतोड़ अ.११ पतिः प्रतिपूर्णः सर्वधर्म कलाभिः संपूर्णः इत्यर्थः २५ जहासे सामाइयाण कुडागारसुरक्खिए नाणाधन पडिपुस्म एवं० २६ यथा स इति प्रसिद्धः सामाज ३४२
कानां महाप्टहस्यानां कोष्टागारो विराजते तथा बहुश्रु तोपि विराजते समायोजन समूहस्तंऽहतौति सामाजिका कौटम्बिकानां कथम्भूतः कोष्टागारः * सुरक्षितः सुतरां अतिशयेन चौर मूषकादिभ्य उपद्रवेभ्यो रक्षितः सुरक्षितः पुनः कीदृयकोष्टागारः नानाधान्य प्रतिपूर्णः चतुर्विशतिधान्यैः प्रतिपूर्णी भृतः अथ बहुश्रुतः कीदृशः सुरक्षितः सुतरां अतिशयेन गच्छ संघाटस्थ मुनिभिर्यत्नेन रक्षित; पुनर्नानाप्रकारे रङ्गो पाङ्गादिरूपैर्धान्य प्रतिपूर्ण इत्यर्थः२६ जहासे दुमाणपवरा जम्ब नाम सुदंसणा अणाढियस्म देवस्म एवं० २७ यथा द्रुमाणां मध्ये जम्ब नामा सुदर्थना इत्य परनामा द्रुमोचः प्रवरः
बहुस्सुए।२५। जहासे सामाइयाणं कोट्ठागारेसु रक्खिए। नाणाधम पडिपुस्खे एवं हवडू बहुस्मए ।२६। जहासे दु
माण पवरा जंबूनाम सुदंसणा । अणाढियस्म देवस्म एवं हवडू बहुस्मए ।२०॥ जहा सा नईण पवरा सलिला सागरं सकलयाद्रक्षित: कोठारमाहि भलो परिचोरादिक उदरादिक थको वस्तु जले करौ राखे नानाधान्य प्रतिपूर्णः नानाप्रकारना धान्यतेणे करौ भस्या धको 8 सोभे एवं भवति बहुश्रुतसाधु२६ यथा स द्रुमाणां मध्ये प्रवरा जिम सघला वृक्षमांहि प्रवर प्रधान सोभे जंबू नामाभिधानेन सुदर्शन नामाभिधान: जंबूडू * सेनामे बीजो नाम मुदर्शन अनादृतस्य अनाढोयाइसे नामे देवता तेहनु थानक एवं भवति बहुश्रुत साधु २७ यथा शीता नदीनां मध्ये प्रवराः जिम * सौता नदी सर्व नदीमांहि मुख्य सलिला समुद्रगामिनी भवति सलिला कही पछे नदीसागर समुद्रमाहे जाइ सौता पूर्ववाहिनी सौतोदा पश्चिमवा
राय धनपतसिंह बाहादुर का प्रा.स.न. १४ मा भाग
सूत्र
भाषा