________________
२४४
उ. टीका असिणहसिणे हकरहिं दोसपोमेहिं पमुच्चए भिक्र भिक्षुः साधुः कथञ्चित् कचित् बाह्यान्तरवस्तुनिने हं नकुर्यात् किं कृत्वापूर्वसंजीगं विजहि तुविहाय अ०८ *
ॐ कथम्भू तो भिक्षुः मेहकरैः अस्नेहःस्नेहं कुर्वन्तीति स्नेहकरास्तैः पुत्रकलत्रादि अने होवीतरागः अथवा स्नेहकरेषु प्रस्नेह सप्तमौस्थान हतीया पुनः स भिक्षुर्दोष प्रदोषैः प्रमुच्यतेदोषाश्च प्रदोषाश्चदोषप्रदोषास्तैर्दोष प्रदोषैः प्रमुक्तीभवति प्रकर्षण रहितो भवति दोषैर्मनस्तापादिभिः प्रदोषैः प्रतष्टदोषः परभवे नरकदुक्खैरहितो भवति २तो नाणदसण समग्गेहि अनिमेसाय सब्बजौवाणं तेसिं विमोक्वणवाए भासई मुणिवरोविगयमोहोर ततः अनन्तरं मुनिवरः कपिलः केवलौ सर्वजीवानां हितनिये य सायभाषते हितं पथ्यसदृशं यनितरां अतिशयेन श्रेयः कल्याण हितनिश्चे य संस्तस्मै हितनिय साय किमर्थ
हियनिस्मेसायसव्वजीवाणं तेसिं विमोक्खणट्ठाए भासई मुणिवरोविगयमोहो ३॥ सथं गन्ध कलहंच विष्पजह
तहाविहं भिक्खु । सम्वेसु काम जाएमु पासमाणो नलिप्पई ताई ४॥ भोगामिस दोस विसमे हिय निमेस बुद्धि साधुकिस्यो के ज्ञानदर्शने करो शहौत के सर्वजीवानां हिताय निश्रेयसाय मोक्षाय ते कपिल नामा केवलौ सर्वजौवने हित भणी सर्वजीवने मोक्षभणी तेषां चौराणांचकर्मबन्ध नात् मोचनाय भाषते ते चोरने कर्मबन्ध मूकाववा भणौ संमूनिः विगतमीहः भाषे कपिल केवलौ केहवो के विगत मोह के मोहरहित है भाषे ते कहेछ ३ सर्व ग्रन्थं बाह्याभ्यन्तरं क्रोधादिकषाय रूपं परित्यजेत् वाह्य अंधे द्रव्यादिक अंतरंग क्रोधादिक छोड़े तथाविध कर्म बन्धहेतु भिक्षुः त्यजेत् तथाविध कर्मबन्धन हेतछोडे सर्वेषु कामजातेषु बिषयेषु सर्वकाम जातपांचे प्रकार बिषय शब्द रूप रस गन्ध स्पर्थ ए कर्मबंध हेतु प्रेक्षमाण: सन् दोषैर्न लिप्यते मुनौखर देखतो थको दोषेले पाइ नही ४ भोगा
राय धनपतसिंह बाहादुर का प्रा०सं० उ०४१ मा भाग