SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ८५ रायपसेयी। सति २ ता समासेव उवरणमति २ ता समासेव उगणमतिस रत्ता एवसहितिए २ चा मेव उराणमित्ता एवसहित्तामेव नमसति सहि त्तामेव उवपणमति २ ता घिमियामेव उण्णमति २ ता सगयामेव उरणमति २ समाव आयोट्टविहाणाई गिगहति समासेवयवाद सुपगाइसु पच्छिम किते उरण मदसिरेण तार कठेणव तारति विहति समवरेयगरइय गुजाचककुइरोवगूढ तिहाणकरण सुद्ध उन्लमन्ति। अहमवतिष्ठते इति भाव । तदनन्तर चेव क्रमेय सहितसगतम्, स्तिमित चावनमनसुन्नमनञ्च वाच्यम। अमीषाञ्च सहितादीना भेद' सम्यकीगलोपेतनाटीपाध्याया दवगन्तव्य' । तत स्तिमित समकमुन्नम्य समकमेव प्रसरन्ति प्रमृत्य च समकमेव यथायोगमातीच विधानानि गृह्णन्ति। गृहीत्वा च समकमेव प्रगीतवन्त', समकमेव प्रवर्तितवन्त किते दूरयादि। केचित् देवकुमारा देवकुमारिकाश्च एव प्रगीता अध्यभवन्निति योग' कथमित्याह । (उरेण मन्द) मिति। सर्वव सप्तम्यर्थ तृतीया उरसि मन्द यया भवति एवं प्रतीता। (सिरेस तार कण्ठेपवतार) मिति शब्देन यथा वल्लक्षणोपेत किमुक्त भवति उरसि प्रथमती गीतमुदिप्यते उतक्षेपकाले च गीत मन्द भवति। "आदिमिउसारम्भता' इति वचनात् अन्यथा गीतगुणचित स्तत उलमुरसि मन्दमिति ततो गायता मूर्द्धानमभिघ्नन् स्वर उच्चस्तरी भवति स्थानकञ्च द्वितीय तृतीय वा समधिरीइति। तत गिरसितारमित्युक्त गिरसश्च प्रतिनिवृत्त' मन स्वर कण्ठे घुलनि घुलश्चाति मधुरी भवति । (समयरेयगरद्वय) मिति। (गुज्जाचक कुहरीव गूढ) गुज्जन गुज्जाप्रधानानि यानि अचक्राणि शब्दमागाप्रतिकूलानि कुहराणि तेषूपगूढ गुजाचक्रकुहरीपगूट बाधीनदू समकालद् पतिरवियाथका नमस्कारकरिकरीनद समकाल नीचाथदमस्तकनीवाकरी करीनद समकालइ उ चाथदमस्तकु उचाकरसमकालदउ चाथन एमजसाथइजनीचाथईनर निश्चद निचीथइनद एमजसाध नविश्चदू नमस्कारकरकरीनद साथ जकु चाया थईनद स्तनितानिश्चलयकाबीजीचेप्टादीलीनद नीचाथदउचायद मगलीएकठामिलीन नम उत्तम समकालइ वाजिवनाउंगणपचासभेदप्रति गृहद समकालद वाजिन वजाडताहूया समकालद जगाताहुया साथिइजनावताहूया किमतेगताहुयाहियानइविषय मदस्वरहूमरतका ताराकंठर . प्रथिताराहुइ एतल गीतमार मकाले प्रथममदहुद पछद्गाणहारनद मस्तक हस्वरहणात उस्वेस्वरहुइतमाटेद मस्तकै तारकही पछे मस्तकथी ऊपरावउ स्वरवलनुथकु कठे घोलनापामै मधुरहुइतमाटे कतैपणितारमातु एहनु भेदबिहु भेद्गीत बिहु सातकर विचतछे गुजतकरी प्रधानअबक्रसब्दमागु नदू अनमूलपडछदैना सहसनइविपद उगूढ छरहित छए एतल मचा
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy