SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ रायपसेणी। त्ताण दुहतो सविलियम्गनियस्थाण आविद्धतिलया मेलाण पिणद्ध गेविज्झ कचूयाण णाणामणि कणगरवणभूसण विराईयगमंगाण अ8 सय नट्टसज्माण देवकुमारियाण' णिगच्छद्र ततेणस सूरियाभेदेवे अट्ठसय सखाण विउव्वति अट्ठसय सखवाययाण विउव्वद अहसय सगाण विउब्वइ अट्ठसयसिखगवायवाण विउव्वद् अट्ठसय सखि याण विउवद् अट्ठसय सखिवाययाण विउव्वद् अट्ठसय खरमुहीण विउव्वद अट्ठसय खरमुहीवावयाण विउव्वद अट्ठसय पेयाण अट्टमय पेवावाययाण विउव्वति अट्ठसय परिपरियाण विउ ग्गनियत्याण)मिति पूर्ववत् । (प्राविद्धतिलयामेलाण)मिति विद्वस्तिलक थामेलश्च शेखरकीयकाभिस्ता प्रावितिलकामेला स्तासा (पिणगैविक कचुकाय)मिति नग वेयक गीवाभरण कञ्चुकश्चयकाभि स्तथा तासा। (गायामणिकणगरयण भूसणविराइयध्यमझ्याण)मिति नानाविधानि मणिकनकरत्नानि येशु भूषणेषु तानि नानामणिकनकरत्ने भूषविराजितान्द गमगानि यासान्ता , स्तथा तासा ! “चन्दाणणाणञ्चन्द(समनिडालाणञ्चन्दाहियसीमदसणाण उक्काए उज्झोवेमा योग" मिति सुगम। “सिध्याराकार चारवेसाण" हसिय भणिय चिद्विव विलामललिय सलाव निउणजुत्तीवयार कुमुलाण गहिया उज्माण नहसज्माण"मिति पूर्ववत्, (तएणसे मूरिया देवे) इत्यादि । तत सूबाभी देवोऽष्टशत शखाना विकुवति अप्टशत शववादकाना मष्टशत शुष्माणा मष्टगत शृयावादकाना१, अष्टगत शखिकाना मष्टगत विकावादकाना ह्रस्व । अवजात्यन्तरात्मकशखिका तस्या हि स्वरो मनाक् तीक्ष्णो भवति नतु शघ्खवदति गम्भीर २, तथा अप्टशत खरमुखीना काहलानामप्टशत स्वरमुखी वादकाना ३, अष्टशत पेंयाना यानाम् महती काहला अष्टशत पेयावादकाना ४, अष्टगत पिरिपिरिकाना कौलिकपुटानडमुख वाद्यविपरूपाणा मष्टयत पिरिपिरिवादकाना ५, अष्टशत पणवानापणवो भापडपटहीवा डानहना कधद थापु छत्तरीयवस्नगद पारापु छदूललाटतिलक शानदूआमलकमस्तक मब्दरजेणीवन अथमजद वाचकगीवाभरणअनद कचूकजेणी अनेकप्रकारहमनि रनर -री विराजीतके अगोपागजेहना एकसुआठ नाटकनअर्थमनघड देवकुमरी नीकल " तह सूवाम देवएकसूआठसखनदू विकुबहानीपजावद एकसुआठसम्बनावजाडणहार " एकमुठसीगनद विकुव्वद १०८सिगनावजाडसहारन विकुर्वद १०८ नाम्दा चावद १०८ मसिकानाबाचकर विकुब्वद १०८ स्वरमुखीकहली विकुर्ख १०८ दूकरः १.८मोटाकाहली १०८ प्यावावादकन करद १०८ कीलियावडा प्राभरण वस्त उनरीयता
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy