SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ रायपणी। तप्पटसयाए णाणामणिकणगरवण विमल महरिह गिउणोचिय मिसमिसत विरतिय महाभरण कडग तुडिय वरभूसणभलत पीवर पलव दाहिणभुयपसारेति तउण सरिसयाण सरितयाणा सरिव्ववाण . सरिसलावगण रूवजोवणगुणोववेवाण' एगाभरणवसण गहियणि भुज प्रसारयति कथ भूतमित्याह। (गाणामणिकणगरयणविमलमहारिहणिपुणीयचिमिममिसन्तविरडयमहाभरणकडगतुडियवर भूसणुज्झल)मिति नानाविधानि मणिकनकरत्नानि येषु तानि नानामणिकनकरलानि मणयो नानाविधा प्रचन्द्रकान्तादयः। कनकानि नानाबगतया, रत्नानि नानाविधानि कर्कतनादीनि तथा विमलानि निर्मलानि तथा महान्त सुपभोक्तार गति यदि वा महदुत्सव क्षणमहंतीति महाहाशि तथा निपुण निपुणबुद्विगम्य यथा भवति (एवमोविया) इति परिकर्मितानि (मिसिमिसन्त) दीप्यमानानि विरचितानि महाभरणानि यानि । कण्टकानि कलाचिकाभरणानि तुटितानि वाहुरनिका अन्यानि च यानि वरभूषणानि। ते सज्वल भास्वर तथा पीवर स्थल प्रलम्ब दीर्ध , (तउण)मित्यादि तत स्तस्मात् दचिणाभुजात् अष्टगतमष्टाधिक गत देवकुमारायां निर्गच्छति कथभूताना मित्याह सहभाना समानाकारणामित्यथ । तनाकारण कस्यचित् सहयोपि वयत सदृशी न भवति, तत' सहरवणत्व प्रतिपादनार्थ माह। (सरित्तयाग)मिति सदृशी सादृग्वर्णत्वक् येषा ते तथा सहगत्वगपि कश्चित् वियारवि सग सम्भाव्यत तत आह (मरिव्वयाण) सहक ममानवयो येषाते, (सरिसलावरणकरजीवरागुमोववेयाण)मिति सादृश्येन लावण्येन लावणिग्ना अतिसुभगया भरीरकान्त्येति भाव' । रूपेश श्राकृत्या यौवनेन यीवनिकया गुणेदक्षत्वप्रियवदत्वादिभि रुपपेता सदृशलावण्यरूपयोक्न गुमायेता स्तेषा। (एग्गभरणवसणगहियनिझीगाय ) मिति। एकसमानाभरणवसनानि । आभरणबसनलचणी गृहीती निर्याग उपकरणमन्नाधीपकरण यस्ते तथा तषा पशी तेह मृयाम देव नाटकविधियोपहिलु दक्षिणभुजापसारी हद् छन्द सामनेकप्रकारडमणि चद्रकातादिसुवर्य रत्नकर्कतनादि निर्मल मोटीनइभोगवनीयोग्य डाहावुदिनधणीद नहब घडुहुदैदीप्यमान विरचिया' मोटायाभरण कपाडाहु वत्ताभरण बहिरपा प्रधानबीजापणि भूपण तणकरीजललुदेदीप्यमानस्थल लाब निमण, भुजमतिपसारड पसारीन 'ते दक्षिणभुज थको१०८ देवकुमरनीकल केहबीछदसरीसाकारनदूसरीपाचवीवर्ण छिजेहनु सरिषुवय जेहनु सरिपछडूनावरूपाययसरीरनीकातिकार यौवन गुणदाक्षिण्यादिकतेणकरीसहितका सरीया | आभरण वम्तगुवाछउपगरगजे पबिहु पासइ सवसाहअगछेडाजेहनाएहनाएहवुकधद्रव्यापु । उत्तरीयवानजेपआरोप कनलाटतिलकन आमेलकमस्तसेखरजेण बाधु छग्रीवाभरना
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy