SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ रायपसेषी। म.रियाभस्सदेवस्स अभितरपरिसाए अहदेवसाइसीण अभहासण साइस्सीउ विउव्वद एव दाहिणेण मझम परिसाएदसगह देव साहसीण दसमदासणसाइस्सीउ विउव्वति दाहिणपब्वत्यिमेण बाहिरपरिसाए वारसरह देवसाहस्सीण वारसभासण साह स्सोण विउब्वति पवत्यिमेण मत्तगह अणिवाहिवईण सत्त भद्दासण साहस्सीउ विउव्वति तस्सण सिहासणस्स चउदिसि एत्यण मूरिवाभस्स देवस्म सोलसराह आयरक्खदेवसाइस्तीग सीलस भद्दासण साइस्सीउ विउव्वति तजहा पुरित्थिमेण चत्तारि साइस्सीउ विउब्बति दाहिणेण चत्तारि साहस्सीउ पव्वत्यिमेण चत्तारि साहस्सीउ उत्तरेण चत्तारि माइस्तीउ तम्स दिवस्स चत्वारि भद्रासनसहमाणि दक्षिणपूर्व स्यामभ्यन्तरपर्पदीष्टाना देवसहसाणा योग्यानि अष्टी भद्रासनमहमाथि दक्षियस्या मध्यमपपदीदगाना देवसहसाणा योग्यानि दशभट्रासनसहवाणि दक्षिणापरस्या नैऋतकोणे इत्यर्थः। बाह्यपपदी द्वादशाना देवसहसाणा दादशभद्रामनसहमाणि पश्चिमायां सप्तानामनीकाधिपतीना सप्तभद्रासनानि विकुर्वति तदनन्तरं तम्य मिहासनम्य चतमृप दिनु अन सामानिकादि देवभद्रासनाना पृष्टत मूर्याभस्य देवम्य सम्बन्धिना पोडशाना मात्मरचदेवसहमाणा योग्यानि पोडमभद्रासनसहस्राणि विकुवति । तद्यथा चत्वारिभद्रासनसह माणि पूवस्या चत्वारि दक्षिणत चत्वारि पश्चिमाया चत्वारि उत्तरत सवस प्वया सम्माधिकानि चतुःपञ्चायत्सकमाणि ५४००७ भद्रासनाना विकुवति । (तस्सादिम्बरम)त्यादि तस्य शमिति क्षत् धार सामानिक सहसदेवताना च्यारभद्रासन सहस विकुव्वद् तेह सिहासननद पूर्वदसि मूयाम देवना च्यार अगमहिपीनापरिवारसहितना चार भद्रासन सहम बिकुत्वद नेहमूयाभना सिहा सपनद अग्निकूणि सूयाभ देवना अभ्यतरपरपदानदविपद आठसहमदेवताना पाठभद्रासन सहम विकुर्वद एमज दक्षणदसिद्ध मध्यपरपदानविषड दम देवसहस्रना दसभद्रासन सहस विकुर्व्व नैरितिकणि बाहध्यपरपदानदविपद बार देवना सहसना वारभद्रासन सइम विकुलंद परिक्रमदसि सात कटकनाधणी सातभद्रामन सहनना विकुबा तेह सिहासनन चिहुदिसत दहा मृरियाम देवना सीलसहम आत्मरक्षमा देवता सील भद्रासन सहस नीपजावद तक छह पूर्वदसिद्र घ्यारसहमभद्रासण नीयजावद दक्षिणदसिद्धः च्यारसहयभट्रासननीपनावर पच्छिम दसिद चारि सहस भद्रासन उत्तरदिसिद्ध स्यारसहस्रमद्रासणनीपजाये तेहदेवसबंधीयानविमान
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy