SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ रायप सेषी। aster वर विजयस्सव बहुमव्मदेस भाए एत्थण वयराव मय अकुम विव्वति तेसिवा वयरामयसि कुमसि कुंभिक्क मुत्तादाम विव्वति मेण कूभिक्कमुत्तादामे अन्नेहि चहि तदद्दूव्वताप मागामेतेहि अकूभिक्क हि मुत्तादामेहि सव्वतसमन्ता परिखित्ते तेण दामातवणिज्झतं वूसगा सुवपणपयरग मडियग गाणामणि रयण विवह हारहार उवसोत्रिय समुदया ईस अगण मरणममयता पुव्वावर दाहिणात्तरी गएहि वाहि मदाहि एइज्झमाणाय वेटि उनी अव अस्मिन् स्थाने महदेक विजयदुध्य वस्त्रविशेष' आह च जीवाभिगममूलटीकाकृत् विजयदुष्प वस्त्रविशेष इति त कुर्वन्ति स्वभक्ता निष्पादयन्ति कथ भूत इत्याह, शस्त्रेन्दुक कुन्ददक रजोऽमृतमथितर्फन पु साजेन्निकास सखप्रतीत । कुन्देति कुन्दकुसुमन्दक रन उदक का अमृतस्य चीरोदधिजलस्यमथितस्य य फेनपुन्जोडिण्डीरीक्तरस्तत्सन्निकामन्तत्समप्रभ पुन कथभूतमित्याह, (सव्वरयणामय) सर्व्वात्मना रत्नमय "अच्च सरह पासाइय" मित्यादि विशेषण जाल प्राग्वत्, (तस्मय) मित्यादि तस्य सिहासनस्योपरितनस्य विजयदूप्पस्य व मध्यदेशभागे अन महान्तमेक वज्रमय वज्ररत्नमय अकुशमकुशाकार मुक्तादामावलवनाश्रय त्रिकुव्वन्ति, तम्मिश्च ये कुशे महक कुम्भाग मगधदेशप्रसिद्ध कुम्भपरिणाममुक्तादाम विकुव्वति (सण) मित्यादि तत् कुम्भाग मुक्तादाममन्येश्चतुर्भि कुम्भागुं कुम्भपरिमाणे मुक्कादामभिस्तदद्दोच्चत्व प्रमाणमात्र सव्वत सर्व्वासु दिचु समतत सामस्त्येन सम्परिचिप्त व्याप्त (तेरा दामा) इत्यादि तानि पञ्चापि दामाणि (तषिञ्जल वूमगास्तपनीयमया लम्बूसगा) आभरयविशेषरूपा अग्रभागे येपा मलम्बमानाना तानि तथा । तथा नानामणिरत्ने नानामणिरत्नमये विविध विचिव द्वारे रहारश्च उपयोभित सामस्त्वेन शोभित समुदायो येषा तानि तथा । तथा इयत मनाक् अन्योन्य परस्पर असम्प्राप्तानि असलग्नानि पूव्वापरदक्षिणोत्तरागते मन्दाय इति मन्दर एध्यमानानि विजयव स्वस्वेत अथवा मध्यावर समद्रनीफे यसरी स्वेत समस्तरत्नमयकद्र निमल मूक्ष्मपुङ्गल नीपकेछद्र चित्ततप्रसन्न करके योष्टवायोग्यछुद्र मनोन्नरूपले देपण हारनारूपते माहिप्रतिवतक तह नद्र सिहासननद्र ऊपर विजयवसनद्र घणु मध्यदेसंभाग तिर्दा वज्रमय आकडे विकुर्व्वद्र तेद वज्रमय चकुसनैविषय कु भप्रमाण मगधदेसप्रसिद्ध विकुर्वत तेहमूलगु कु भप्रमाण मोतीदाम भन्नैरद्र विदुद्र मूलगा मोतीयकीच उवप्रमाणमाव च कु भप्रमाण चिह्न मोतीदामड चिसि वीड़यूएतलडविविएकमोटु मोतिचिदसइच्यारमोतीनी माला कुमइवलगाडी कीते पांच दामन तारीसुवर्णमयलबूसगाफूमतीकद्र सुवणनीपानडी तैखद्रकोमडितक
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy