SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ रायपसेपी। पुडाणवातगरपुडाणवापलापुडाणवा चोयपुडाणवादमणायुपुडाणवा कुकुमपुडाणवा चदण पुडाणवा उसारपुडाणवा मण्यापुडाणवा जाइ पुजणवा जूहियापुडाणवा गहाणमल्लियपुडाणवा केयइपुडाणवा पाडलियुडाणवा णोमालियापुडाणवा अगरुपुडाणवा लवगपुडा णवा कपूरपुडाणवा वासपुडाणवा अणुवायसि उभिज्झमाणाणवा कोटिसमाणाणवानिभिदिज्झमाणाणवा मिदिज्झमाणाणवा झविझ माणाणवा उक्करिज्ममाणाणवा विखरिज्ममाणाणवा परिभाइ उझमाणाणवाभडातोवा भडसाइरिज्ममाणाणवा उसलामगुणामण एकस्य पुटस्य प्रायो न तादृशी गन्ध आयाति द्रव्यस्याल्पत्वात् ततो वहुवचन नगरमपि गन्धट्रव्य एला प्रतीता वीय गन्धप्रद्रव्य चम्पकदमनककु कुम चन्दनोभीरमरुकाजातीयूधिकामल्लिका स्तानमल्लिकाकेतकीपाटलीनवमालिकाऽगुरुलवाकुसुम वासकर्पूराम प्रतीतानि। नवर मुशीर वीरुणीमूलम स्नानमल्लिका स्नानयोग्यामल्लिकाविशेषा । एतेषा पुटानामनुवाते भाधावकविविक्षितपुरुषाणामनुकूल वाते वाति सति उद्भिद्यमानाना मुद्घाटपमानानावा शब्द सर्व वापि समुच्चये (कुटिझमाणाणवा) इति इह पुटे,परिमितानि कोष्टादीनि गधद्रव्याणि तान्यपि परिमेये परिमाणोपचारात् कोष्टपुटादीनीत्युच्यते तेषा कुडामानानाम दुखलेस्तुडरमानान (भपडेजमाणाणवा) इति श्लक्ष्णखण्डक्रियमाणाना एतच विशेपणय कोप्टादि द्रव्याणामवसेय तैपामेव प्राय कुट्टनश्लक्ष्णखगडीकरणसम्भवात् न तु यूथिकादीना (उक्किरिज्ममाणाण वा) इति रिकादिभि कोष्टादिपुटाना कोप्टादिद्रव्याणा वा उत्कीयमाणाना (विवसरिज्जमाणाय वा) इति विकीर्यमाणाना मितस्तती विप्रकीर्यमाणानां (परिभुज्जमायाण वा) परिभोगाय उपयुन्जमानानां क्वचित् “परिभाइभमाणाण वा" इति पाठ स्तव परिभाज्योमानाना पार्ववर्तित्यौ मना मनाक् दीयमानाना (भण्डाउभण्डसाहरिज्ममाणे ण वा) इति भण्डात् स्थानादेकरमादन्यत कहीस्यइतेहवउ गध का तेह यथादृष्टातनामतिसप्यामवणे कूटगधद्रव्यतैहनीपुडा वृडा त गरगधद्रव्यतेहनीपुडर चूयानापुडादमणानापुडासरिनापु डाचदननापु डाबालानापुडामरूयाफूल जाइफूननापुडाजूहीफूलनापुडास्नानमालानीफूलनापुडाकेतकीनापुडाअथवालवगनापुडा पाडलफू पुडाकपूरनापुडा णवमालतीफूलनापुडा आगरनापुडासुकठिकैसरिनुवर्णतहनापुडा अनभूलियापर वातघकर एहगधभराडाबाडाउघाडाकरीतीहुन एहपूवोक्तगधट्रव्यऊपलदूलालीनद्रपडीतादू घा जभेवाताहुद्' साम्यान्याप्रकारइभेवताहुइ सूक्ष्मषडकरीवाहु उपलायकारिकादक उपाता हद निम्म्रीराताहुद् सरीरनविपदभागवीताहुइ माहोमाहिदेवराताहु एक ठामडाची बीजदू
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy