SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ रायपसेगी। गोडवा वालदिवाकरतिवा समभरागेश्वा गुजधरागेतिवा जामु रणकुम मैडबा किसुयकुसमेतिवा पालिवाकुसमेतिवा जातहिगुलेतिवा सिलपब्बालेतिवा पवालकुरेवालोहिखमणीतिवालखारसगेद्रवाकिम राग कवलेडवा चीणपिट्ठरासीतिवा स्तूप्पलेइवा रत्तासोगेइवा रत्तकण वीरतिवा रत्तवधु जीवेइवा भवेयारुवेसिवानोइडे समतेण लोहिया मणीएत्तो इहवराचेव जाववर्णण पणगाला तत्यण जेतेहालिद्दा मणी तेसिण मणी इमेयारूवे वन्नावासे पगपाते सजहानामए चपेद वा चपगच्छतीइवा हाल्लिदाइवा इलिद्दामेदेतिवा इलिदायलियाइवा हरिवालिवाइवा हरियालभेदतिवा हरियालगुलियाइवा चउरेतिवा समयभावी अभुराग', गुन्जा लोकमतीता तस्यारागी गुजाराग' गुजाया हि अर्द्धमतिरिक्तः भवति। अई चाति कृप्यमिति गुजाई ग्रहण जपाकुसुमकिशुककुसुमपारिजात कुसुमनात्यहिष्णुलिका लोकासिद्धा। शिलाप्रवाल प्रवालनामारनविशेष', प्रवालाकुरस्येव रत्नविशेषस्य प्रवालस्याकुर। स हि तत्प्रथमोहतत्वेनात्यन्तरक्की भवति तत स्तदुपादानम् भवति । लोहितासमधिनामरत्नविशेष'। लाक्षारसक्तमिरागरक्तकम्मलचीनपिप्टराशिरतोत्पलरकाशीकक पनीरबन्धुजीवा- प्रतीता' । (भवे एयारूवे) इत्यादि प्राग्वन्, (तत्यण) मित्यादि तर तेषा मणीना मध्ये ये हरिद्रामणयस्तपा मतद्रूपोवणावास प्रजप्त स्तद्यथा (सेजहानामए) इत्यादि स यघानामचम्पक सामान्यत सुवर्णचम्पकीवृक्ष चम्पकच्छल्ली सुवर्णचम्पकरवा चम्पकभेद , सवर्ग चम्पकच्छेद' हरिद्रा प्रतीता हरिद्राछेदो हरिद्राछेद। हरिद्रागुटिका इरिट्रासारनिवर्सितागुटिका हरितालिका पृथिवीविकाररूपप्रतीता हरिताडिकादी हरितालिकाछेद हरितालिकागुडिका हरितालिकासारनिवर्चिता गुलिका चिकुरोण गन्धद्रव्यविशेष चिकुरामारागः। चिकुरमयोग मध्यानुआभनउनुरागजेहबुहु बाधीविग्णीठीनुर ग जामूनाफूल फलास नाफूल पालिकावनस्पती नाफल सुदहिगली शिलारूपप्रवालरत्नविसेप अगतापवालानाअकरा लीहिताप्यमणिरत्नधिमेप नापनुरसमिर म्युझनेहवउकवल सिरनउ पुन रत्नोत्पलकमल रानुअमीकवृक्ष रात उका यरवृक्ष रातउबधूजीववृक्षवसेप सिध्यपछडकदाचिचतारामणिपवरूपगुरुकईछ नहीएयथ ममर्थ तेह तारामणि पूनितारामणियकीपणिधगुजडद निश्चय कातडू वर्णडकरीक या तह पाचवणमगिमाधि जेह तेच पालामयि तहनु मग्थिनु पहागलिकहीदतेहव वाकवशेष कहिउ तेह यथादृष्टात सुवर्ष धापवृक्षवसेप मुअथवासुव चापानीशालि हलिद इलिइन - - -
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy