SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ रायपसेणी। पासाइया जावपडिरुवा तेसिण तिसोमाण पडिरूवगाण' पुरत्तो तोरण विउव्वद तोसिण तोरणाण णाणामणिमएसु ख भेसु उवणिविट्ठ सन्निविट्ठा विवह मुत्तन्तरोएववित्ता विवहतागुमवेड्या इहा मिय उसभ तुरग णर मगर विहग वालग किन्नर करु सरभ चमर कुजर वणलय पउमलय भत्तिचित्ता विवहतागुरुवेइया खम ग्गयवदूर बेतियापरिगयाभिरामो विज्झाहर जमल जूघल जतमत्ता वाहाउयत्ति) अवलम्बनवाहाश्च नानामथिमय्य' । अवलम्बनबाहानाम उभयो पाखयौरवलम्बनाथयभूताभित्तय' (पासादयाउ) इत्यादि पदचतुष्टय प्राग्वत। (तसिण)मित्यादि तपाणमिति वाक्यालष्कारे विसोपानप्रतिरूपकाणा पुरत' प्रत्येक तोरण प्रजप्त तेषा च तोरणानामयमेतद्रूपीवर्णावासी वणकनिवेश', प्राप्त स्तद्यथा (तोरणाणायामणिमया) इत्यादि, क्वचिदेव पाठ "विसिण तिसोवाण पडिरूवगाणम पुरती तोरणे विउबद तोरणाणाणामणिमया" इत्यादि। मणयश्चन्द्रकान्ताद्या विविधमणिमयानि तोरणानि नानामणिमयेपु स्तम्भेषु उपविष्टानि सामीप्येन स्थितानि तानि च कदाचिच्चलानि । अथवा अपदपतितानि वा शक्येरनुतत आह सम्यक निश्चल तया अपदपरिहारेण च निविष्टानि तती विशेषणसमास', उपनिविष्टसन्निविष्टानि, (विविमुत्तन्तरी वविया) इति विविधाविविधविशित्तिकलिता सका मुक्ताफलानि अन्तरति अन्तराशब्दोऽगृहीत वीप्सीपि मामध्याहीप्साप्रामयति अन्तरारुयोपचितानि यावता यस तानि तथा। (विविहितारो बचिया) इति विविधस्तारारूपैम्तारिकारूपैरूपचितानि, तोरणेषु हि शोभायं तारिका निवध्यन्ते इति प्रतीत लोकपीति विविधतारारूपोपचितानि । “जावपडिरूवा" इति यावत्करणात(दहामियउ सभतुरगनरमगरविद्गवालगकिन्नररुपसरभचमरकुन्जरवणलयपउमनयभत्तिचित्ता। खभुगयबरवेइया परिगयाभिरामोबिज्माहर जमलजुगलजन्तनुत्तावि वा) एव' नामस्तम्भहयसन्निविष्टानि --- आलवणनीवाहिरनीसरतामादसवलेवणवाहीकहातकेहीपरियमणिमयरलदमसन्नकरी देयवायोग्य कद वसिष्टरुपछतेहनद पाउडीयान भागलि तोरणप्रति विकुवद तेहनउ तोरणना अनेक प्रकारको मणिमय थाभानविषद समीपदरहिया किवारदपसीपडहनहीएहवा अनेकप्रकारदती तइकलित मुक्ताफलतेहातरसूरमारोप्याछजिहा अनेकप्रकार तारामारूपतगडकरीसहितछद वरगडा उपभ घोडा मनुष्य मगरमस पक्षी सपनीजाति देव मग अष्टापद चमरीगाइ हस्ती वनलताअशोकादि पद्मलताकमलिना एहनीभातिकरीतहतोरणविचिवछदू थ भयकीनीकलीऊपरि वज़मयी वेदिकाऊयलासिरी तेणकरीव्याप्तएहवुथकु मनोहर विद्याधरनु समणि रहिउ युगल
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy