SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २४ रायपणी । थिए चित्तिय गए। तिकटुर वदद्र‍ मुसद्द" वदित्ता नमसित्ता' इमेयारुवे । श्रभु मणोगयस कप्पे समुप्पमित्या एवखलु सम मास भगवान् तव गत गतमिति कृत्वा वन्दते स्तोति नमस्यति कायेन मनसा च वन्दित्वा नमस्थित्वा च भूय सिहासनवरगतो गत्वा च पूवाभिमुख सन्निषण्ण "तरण तस्मेत्यादि । तती निषदनानन्तर तस्य सूर्याभस्य देवस्य श्रयमेतद्रूप सकल्पसमुत्पादित' कथ भूतइत्याह । मनोगत मनसिrat व्यवस्थितोनाद्यापि वचसा प्रकाशित स्वरूप इति भाव पुन कथ भूतइत्याह । आत्मन्यध्यध्यात्म तव भव अध्यात्मिक श्रात्मविषय पूर्ति भाव, सकल्पस्तु दिधा भवति कश्चित ध्यानात्मको परश्चिन्तात्मक स्तनाय चिन्तात्मक इति प्रतिपादनार्थमाह चिन्तित चिन्तासज्जातास्येति चिन्तित चिन्तात्मक इति भाव । सोपि कश्चित् अभिलाषात्मको भवति कश्चिदन्यथा तत्रायमभिलाषात्मक स्तथा चाह पार्थित प्रार्थन मार्थी जिन्तत्वात् चल प्रत्यय माथ सञ्जातस्येति प्रार्थित अभिलाषात्मक इति भाव कि स्वरुप इत्याह । सेय खलु इत्यादि य खलु निश्चित मे मम श्रमण भगवन्त महावीर वन्दितु काटेन मनसा च प्रयन्तु कुसुमाञ्जलि मोचनेन पूजयितु सम्मानयितुमुचित प्रतिपत्तिभिराराधयितुं कल्याण कल्याणकारितात देवता देव बेलोक्याधिपतित्वात् चैत्य सुप्रभातमनो हेतुलात् । पर्युपासितु सेवितुमिति कृत्वा इति हेतोरेव यथा वज्रमाण तथा सोचते बुध्या परिभावयति समक्ष्य च श्रभियोगिकान् चभि मुख्येन योजन अभियोग । प्रत्यक्षकर्म्मसु व्यापार्यमाणत्व अभियोगेन जीवन्तीत्याभियोगिका' | चेतनादेर्जीवतीति कणु प्रत्यय" । श्रभियोगिका कर्मकरास्तान् भन्दापयति चकारयति शब्दापयित्वा च तैा सन्मुखमेवमवादीत एव खलु देवाना प्रिया इत्यादि सुगमम | नवर ज्ञानदर्शननाधरणहार रागढ पवयरीनाजीपणहार लोकनइपणिरागई पजीपाडष्ट्र पीत इजीवादि तत्वनाजाय लोकनदूपणिप्रतिबोधदेय पोत कर्मबधधकीमूकारण बीजान कर्म धथकीमूकाव पोतदूससारसमुद्रतया वीजाजीवनययितार निरूपद्रव कहीयचपलनहीरागरहित जेहम्यान कनतनही कहीद्र यतिठाकेदनदूचयनहीजा अबाधापीडानही तिहाथ की पराठत प्रविवड नही सिsafaesar जेहनउनाम एहवइस्थानकि नतातीर्थंकरप हुताकद्र वलीनमस्कारथाउ श्रमण भगवन महावीरभणी धर्मनाचादिनाकरणहार चतुर्विधसधरूपतीर्थ नाथापक यावतसन्दष्ट्र समस्त मोत्यथुकहिवड सिगतिपामवान श्रभि ग्रामद्रजे निहु वादक एहवाभगवतमिति वादs तिहाचामलकम्यानगरीनइविषद् हुइद्दासीधर्मदेवलीकि पासउ धवाद उदैपउछोमुन भगवततिहाथकी इमकरीनद्र वादइहायजीडर मस्तकनमावर वादीनद्र नमस्कारकरीन ट्र १ गए, गते । २ तिकटु, इहगत तिकट्ठे । १ वज्र, वदति । ४ याम सह ग्राम सति । ५ नमसिता, यमवता । ६ इमेथारूवे, इमरतारुवे । ७ वित्तिए, चित्तिते । योगयसकणे, मयोगतेस कप्पे ।
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy