SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ११६ रायपसेगी। प्पहाण अज्झवप्पहाणे महन्वप्यहाण भनाघवप्पहाणे खतिप्पहाणे मुत्तिप्पहाणे विज्झप्पहाण मतप्पहागो बभप्पहाणे वेदप्पहाणे णय प्पहाणे णिवप्पहाणे सव्वप्पहाणे मोवप्पहाणे सोयप्पहाणे जाणप्प हाणे हसणप्पहाणे चत्तारित्तप्पहाणो चउद्दसपुव्वी चउणाणोवगएपच हिअणगारसएहि सद्धि सपरिवुडे पुब्वाणुपुवि चरमाणे गामागुगाम टुइझमाणे सुइ सुहेण विहरमाणे जेणेव सावत्वीणगरी जेणेव कोट्ठ ते वेदए तेगोव उवागच्छर सावत्यीए णगरी बहिया कोट्ठए चितए अहापडिमव उग्गह उग्गिमिहत्तासजमेण तवसा अप्पाणा भावेमाणे प्रवृत्त निषेधन निश्चय तत्वामा निर्णय । विहितानुष्ठानप्ववशामभ्युपगमी वा प्रार्जव माया गृहोलाघव क्रिया सुदचित्व शान्ति' क्रोध निर्ग हलम, गुप्तिमनोगुप्तादिनामुक्निनिर्लोभता विद्या प्रजप्त्यादिदेवनाधिष्ठिता वणानुपूर्व्य । म बाहरणे गमप्यादि देवतादिप्ठिता। अथवा समा धना विद्यासाधनरहितमन्वाब्रह्मचर्य सवमेवांकुशलानुष्ठान वेद पागम लौमिक लोकोतरिक्त कुमावचनिका भेदभिन्न नयानेगमादय', सप्तप्रत्येक शतविधा निगमाविचिवा अभिगुइविशेषा', सत्य भूतहित बच' शौच व्यतो निलंपता भावतीनवा समाचरती ज्ञानमित्यादि दर्शन सम्यकम्। वारिव वाह्य सदनुष्ठान बच्चेहचरणकरणग्रहणेपि पार्यवादि ग्रहण तत् । आर्य. वादीना प्रधानख्यापनार्थम् । तदुजितक्रोधत्वादीनामाजवादीना च के प्रतिविशेष उच्यते जित. क्रोधादिविशेषणेपु तदुदय विफलीकरणम् । मार्दवप्रधानादिषु उदय निरोध' । अथवा जितएव जितक्रोधादिरतएव समादिप्रधान इत्येव हेतु हेतुमदाबा विशेष' । तथा जानसञ्चय इत्यादी जानादिसनुमावमुक्त ज्ञानप्रधान इत्यादौ तहता मध्ये तस्य प्राधान्यमित्येव मन्यवाप्य पानतर भावनीयम् । तथा उराले" इति उदारस्फाराकारा घोर घोरगणे धोरतवस्सी “धोरवम्भरवासी छटसरीरे सखित्तविउल उलसे" (चउद्दसपुब्बी चणाणीवगए)इतिपूर्ववत् (पञ्च हि अागासएहि) निगह निलभिता विद्याप्रतप्यादि मनहरणेगमेष्यादि वृमतकुमलानुष्टानवेदतियामेगनेयते मातनय नियमत अभिगह हितवचनोपदेस मोवतेद्रव्यथकानिलपतामातथकापापलगाइ ज्ञान तैमतिथुपचप्रकार दर्शनर्तसम्यक च्यारिखसमतिगुतिनक्षण चऊदपूवनापारगामी मतिज्ञान श्रुतन्नानर अवधिज्ञानश्मनपयवज्ञान एतानिसहितपांचसह अणगर साधि परवसउथकट अनु क्रम चालताधका एकगामथकाजीनीगामप्रति आतीधकी सुख सुखद विचरताथका जिना सावत्थी नगरी जिहा कीटनासद चैत्ययक्षायतन तिहा जाइजइनसावत्थीनद नगरीनद बाहरि कोप्टनामए चैत्ययक्षायतन यथाप्रतिरूपसाधनडयोग्यतेरहवाना अनुज्ञातवग हनहाय सनम - - - - -
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy