SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ रायपसेगी। उववेते पएसिस्सरपणो वडुसुकरमेसु कारणेमुय कुडवेमुय मतमुव गुज्झमुय रहस्ससुय गित्यएमुव ववहारसुमा पुत्वणिम पडिपुड णिज्झ मेढीपमाणे अहारे पालवणे छक्खूभूए सव्वद्वाण सव्वभूमि वासु लद्धपन्वए विदिगण वियारे मधुर चितएवा विहोत्या तेगा कालेगा तेगा समयेगा कुणाला णामनणवय होत्या रिहित्यिमियः समिद्धे तत्यण कुग्णाला जणवए सावत्थी णाम गायरी होत्या रिद्वि रुपया चतुविधया बुध्या उमेत प्रदेगिनो राजा बहुपु कार्य कर्तव्येषु कारणेयु कतव्योपायेंषु कुटु वेस्वकीयपरकीयेषु विषयभूतेषु मन्त्र पु राज्यादिचिन्तारूपेषु गुयेषु वहिर्जनाप्रकागनीय पु रहस्येषु तवेवाक्षाणेपु निश्चयेषु निश्चीयते इति निश्चैया पवश्यकरणीया त्वविशेषार्तिपु व्यवहारपु यावाहनविसर्जनादिक्रयेषु पामझनीय सकृत् प्रछनीय प्रतिमझनीयोइसकतनीय कृमिति यतो (सीमेदी) इति मढी सनकमध्यत्ति नी स्तूणावस्या नियमिता गोलि धान्य गा. यति तद्यमालम्ब्य सकल मविमगडलं मन्तग्णीयान् पथान धान्यमिव विवचयति ममेटी तथा प्रमाणे प्रत्यचादि तहत् यस्तदृष्टानामाघानामभिव्यभिचारित्वेन तव मन्विया प्रवृत्तिनिवति भावान् स ममार्य आधार साधे यस्यैव सर्वकार्येषु लोकानामुपकारिवान तथा पालावन स्वादि तहत् आपदहत्तादिनिस्तारकत्वात आलम्बन तथा चक्षुलीचन तदवलोकस्य यो विविधकार्यपुमति निवृत्तिविषयदशक स चक्षुः । एतदेव प्रपञ्चयति "मेटिभूए इत्यादि, पत्र भूतशाद ऊपायार्थ , (मवठाण मन्वभूमियासु लद्धपत्वए) इति संवैषु स्थानयु कार्यपु सन्धिविगुहादिपु सर्वासु भूमिकासु मन्बममात्यास्यानलमासु लव्ध उपलब्ध मत्यवमतीतिरविसम्बादवचनता यस्य सतथा (विदियबतेस्त्यातनीबुद्धि विनयकरतागुवादिकपास बुद्धि पागीदतेवेनयकी पिवाणिज्यादिक अभ्यास बुद्धि ऊपजतेकार्मिकी वयनपरिपाकर डिपजतपारिणामिकी एचिप्रकार बुद्धिकरी युत इद प्रदेसिनद राजानइ घणा कार्यतकत्र्तवतेहनविपद कायनउठणायतेहनद्रवियर कुटम्ब नई विपद मंत्रणउतराजादिचितारुपतिहा कीदागलिप्रकासानहीतेगुसनीवाप्तातिहा एकतिनी वातातिहा अवस्यकत्त व्यस्तुतिहा तेडवुमोकलवुतिहा एइवेलापूछवायोग्य वलीरपुछिवायोग्य छद्र खवाहिलीधूणीतेमेढीतेहसरिषउछ सर्वलोकनयाधारभूत घडतानिमरासहीभाधार तिमचिनजाणिव सरीरनुसारजिमनेवतिमचितपणिलोकन:प्रवत निदत्तिमुठसकछडू सवयान करमर्शिवगुहादिकन विषदः सर्वभूमिकाइमैने आमान्यस्थानरूपनविषदलाधुझप्रत्ययजेहना प्रीतिवराजादीधुकदविचारअवकास नेहन एतल इयतपुरादिकन दविषहणितेहनअनिवार पणुछ अत्यतविस्वासमाटरोजघरानु' चितानवकरणहारभूउ तेणकालि तेणइसमय कुणाला
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy