SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८४ रायपणी । पमच्झति तचैव जहा पव्वत्थिमिल्नस्स दारस्स जाव धूव दनयति जेणेव दाहिणिल्लम्स सुहमडवस्तपुरथिमिल्ने दारेतेणेव उवागच्छद्र लोमहत्यग परामुसद्र दारचं डीडव तचेवसव्व जेणेव दाहिणिल्ले दारे तेर्णव उवागच्छइ जोमहत्था परामुसद्द दारचेडीउय तचेव सव्व गोव दाहिणिल्लस्स मुहमदवस्स दाहिणिल्ले दारे तैयोव उवागच्छद्र दारचं डीतोय तचैव सव्व जेगोव दाहिणिल्लेपेत्याघर मडवेजेगोव दाहिणिल्लम्स पेत्थाघरमडवे जेणेव दाहिणिल्तस्त पेत्थाघर्मडवम्स बहूमज्झदेमभाए जोव वइरामए अक्वाडए जेणेव मणिपेटिया जेणेव सीहासो तेगोव उवागच्छद्द २ लोमइत्यग परा मुमति श्रक्खाडच मणिपेटियच सीहाणच लोमहत्थेण पमझ २ दिव्याते दगधारए अभूक्खेति सरसेण गोसीस चदणेण चचाते दलयति पुप्फारुहण यासतो सत्त जाव धूव दलयति जेणे बदाहि पिल्लस्स पेत्था धरमडवस्स पव्वत्थिमिल्ले दारे तचैव पुरथिमिल्ने 1 इह पीत्यस्य सुखमण्डपस्य वहुमध्यदेशमार्ग लोमस्तकेन ममाद्यैरिकधारासिवन पुष्पपुञ्जीपचार धूपरानादिकरीति कृत्वा पश्चिमदारे समागत्य पूर्ववत् द्वाराचनिका करोति, कृत्वा तस्यैव दक्षिणात्यम्य सुखमण्डपम्योत्तरस्या स्तम्भ पक्तो समागत्य पूर्ववत्, तदर्शनिका वि वस्या दिशि सिद्धायतनादेद्वार तवेतरस्य सुखमण्डपस्य स्तम्भ पतिनस्तस्यैव दाक्षिणात्यस्य सुखमण्डपुस्य पूर्वदारेसमागत्य तत्पूजा करीति, कृत्वा तस्य दाक्षिणात्यस्य सुखमण्डपस्य दक्षिणद्वारेसमागत्य पूर्ववत्पूजा व विधाय तेन द्वारेण विनिर्गत्य प्रेक्षागृह मण्डपस्य बहुमध्यदेश भागे समागत्याचपाटक मणिपीठिका सिहासन च लोमहस्तकेन प्रमार्थोदकधारयाभ्युच्चाचन्दन चर्चा पुष्पपूना धूपदानानि कृत्वा तस्यैव प्रेचाग हमण्डपस्य क्रमेण पश्चिमोत्तर पूर्वदक्षिण दाराजिन परिक्रम पारनीपरि मालाबाधइ धूप देड जिल्हा दक्षिणना सुखमडपन द्वार तिहा जादू धु जणीलंदू वारसाना पूतलीतिमन्त्रदगधाराट्र ग्राभीपटू जिहा दक्षिणनु सुखमडपनउ दक्षिण द्वार तिहा जादू बारमापपूतलीपापीधारा पूर्ववत जिहा दक्षिणनव में चा घरमंडप जिहा दक्षिण नउपेक्षाघरमडपाउघय मध्यमभाग श्रभोष जिहा दक्षिणनु सुखमडपन दक्षिण द्वार तिहा जाइ वारसापपूतलीपाशधाराइ श्राभीखद् लिहा वज्रमय आखाडउ जिहा मणिपीठिका जिह, सिहासन तिचा जाड जइन धु नयी लेदू आखाडु मणिपीठिका सिहासन पु जी करी
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy