SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ रायपसणी। सूरियाभेदेवे, सोहम्मेकप्पे सूरियाभविमाणे सभाए सुहम्माए सूरिवभसि? सीहासणसि, चउहि सामाणिय साहसीहिर चउहि अग्गमहिसीहिः सपरिवाराहि तेहि पुरिसाहि ४ ल्लाण माल देवयञ्चेद्रयम्। यजुवासेमी इय त दूह भाव परभावय हियाए सुहाए आणुगामियत्ताए भविम्सद तरण आमलकल्पाएनयरीए" बहवे उग्राभोगाइत्यादीपपातिकगुन्योत सर्वमवसातव्य यावत्समस्तापिराजमभूतिका परिपत् पर्युपासीना अवतिष्ठते ॥छ । "तेण कालण" मित्यादिने इति प्राकृतशैलीवशाचस्मिन्निति द्रष्टव्यम। यस्मिन् काले भगवान् वईमानस्वामीसानादिहरति तस्मिन्काले "तण समएणन्ति तस्मिन् समये यस्मिन्नवसरेभगवानाममालवने चैत्ये देशना कृत्वोयरतस्तस्मिन्नवसरे इति भावः। सूयाभोनाम्नादेवी नामशब्दोघ व्ययरूयोप्यस्ति ततो विभकिलोप । ततो सोधर्मसोधम्माल्येकल्पे यत् मूर्वाभ मूयाभनामक विमान तस्मिन् या सभा तब यत् मूयाभाभिधान सिहासन नवोपविष्ट' सन्नितिगम्यते। (चउ हिसामाणियसाहस्सीहि) इति समाना ति विभवादीभवा सामानिका अध्यात्मादित्वादिकगुमानाधिपति सूयाभव देवसदृसद्य विविभवादिका देवाइत्यर्थः। ते च मातृपितृगुरूपाध्याय महत्तरवत। सूयाभदेवस्य पूजनीया' केवल विमानाधिपतित्वहीना दूति मयाभ देव स्वामिन प्रतिपन्ना, वेषा सहस्राणि समानिकसहस्राणि ते प्रचतुर्भि प्राकृतत्वाच मृब सकारस्य दीर्घत्व स्त्रीत्वम। चतसृभिरगुमहिपीभि दूह कृताभिषेकादेवी महिपीत्युच्यते, सा च स्वपरिवारभूताना सवापामपि देवीनामगृत्यगा अगाश्चता महिण्यश्च अगमहिप्यस्ताभिश्चतमृभि । कथ भूताभिरित्याह । सपरिवाराभि परिवारासहवासान्ता सपरिवारास्ताभि परिवारश्चकैकस्या देव्या । सहस देवीना तथा तिसृभि पनि । तिम्रोहिविमानाधिपते सर्वस्यापि पर्पदस्तद्यथा अभ्यन्तर मध्यावाघाच, तन या वयस्य मण्डलीस्थानीया परममिवसहतिसरशी सा अभ्यन्तर प्रपत्, तया सहापयालोचित स्वल्पमपिप्रयोजन न विदधाति अभ्यन्तरपदासहपर्यालीचित, मध्यमवाच सह दृढीकृत करणायैवनिरूप्यते यथेट क्रियतामिति साबाह्या। तथा (सत्तहि अणिएहि) इति अनेकानि सैन्यानि तानिचसप्त तद्यथा हयानीक गजानीक रथानीक पदाव्यनीक चूप भानीक गन्धवानीक नाटानीक तवाद्यानि पञ्चानीकानि सगामायकल्पन्त गन्धर्वनाटगानीकतूप सूयाभनामदेव सोधमाकल्पनविषद एतलपहिलदेवलोकिसूयाभविमाननइविपर सभासी धमानविपद सूयाभनामद सिहासननविषई च्यार सामानिक सहसनसायद च्यार अग महिधीपट्टराणीमाथइ तेअगमहिपीपरिवारसहितकरी बणिपरिपदा' अभ्यतरपरिषदासहित १। मूरियाभनि, नूरियाभस। २। साहसीहि, साहसीहि । ३। नग्गमहिमीहि , असमहिसोहि। है। सपरिवाराहि तहि पुरिमाहि, सपरिवाराहि परिसादि ।
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy