SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८२ रायपसेसी। लोमहत्यग परामुसइ २ दारवेडीउ सालिजियाउ वालएवय लाम हएणं पमझइ २ दिव्वाएदगधाराए असूक्खेइ सरसेण गोसीस चदणेण चच्चाए दलयति रगुप्फाहण जाव मल्ला रहण करे आसे तो सतुं जाव धूव दलयति जेणेव दाहिणिल्ने दारे सुखमण्डवेजेगोव . दाहिणल्लस्स सुहमडवस्स बहूमझदेसभाए तेणेव उवागच्छइरलोम हत्थग परामुसइ बहूमझदेसभाग लोमहत्यणं पमभाइ दिव्वाए. म्तेभ्य', तबेचकप्रत्यय' स्वोर्थिक प्राकृतलक्षणवशात एवमन्यवापि तथा चक्षुरित चक्षु , विशिष्ट : मात्मधर्म स्तत्वावबोधनिबन्धन श्रद्धाश्च भावा' श्रद्धाविहीनस्य चनुप्मत् इव रूपतत्वदर्शनयोगात् ते ददतीति चक्षुदास्तम्य' । तथा मार्गीविभिष्टगुणस्थानावाप्तिप्रगुण' स्वरसंवाहीक्षयोपशमविशेष स्त ददतीति मागदा तथा सरण संसारकान्तारगतानामतिप्रवल्रागादिपीडिताना समास्वासनस्थानकल्य तत्वचिन्तारूप मध्यवसा न ददतीति शरणदास्तम्य' तथावीधि जिनप्रणीत धर्मप्राप्तिस्तत्वार्थ श्रद्धानलक्षण सम्यादर्शनरूपातो ददतीति वोधिदा स्तभ्य' । तथा धमञ्चारित रूप ददतोति धमदा स्तभ्य । कथ धर्मदा इत्याह। धम दिगन्तीति धमदेशका स्तम्। तथा धमस्य ।। नायका स्वामिन स्तहशीकरण भावात् तत्फल परिभागाच्च धमनायका स्तेभ्य' धमस्य सारथयाइव सम्यक प्रवचनयोगेन धर्मसारथय स्तभ्यः । तथा धम्मण्व वर प्रधान चतुरन्त हेतुबात् चतुरन्त चक्रमिन चतुरन्त चक्रम, तेन वत्ति तु शील येषा ते तथा तेभ्यः। तथा अप्रतिहिते अमनिस्खलिते क्षाबिकत्वात वरी प्रधाने ज्ञानदशने धरन्तीति अप्रतिहत बरजानदशना स्तभ्यः। तथा छादयतीति छद्मघाति कम्मचतुष्टय व्यावृतमपगत छायेभ्यस्त व्यावृत्तछद्मान स्तेभ्यः। तथा रागपिकपाये। न्द्रियपरीपहापसर्गधाति कम्मशवून स्वय जिमवन्तीन्याश्च जापयन्तीति जिनी नापकास्तन्यो जिनेभ्यो जापकेभ्यः,तथा भवाणव स्वय तीर्णवन्तीन्याश्च तारयन्तीतितीशास्तारका स्तम्या। तथा केवलवेदसा अवगत तत्वा वुद्दा अन्यांश्च वोधयन्तीति बोधका स्तभ्य', मताकृत कृत्यानिष्टिताथ इति भाव स्तभ्योऽजाश्च मोचयन्तीति मोचका स्तेभ्य । शिव सर्वोपद्वरहितत्वात् अचल स्वाभा विकृपायोगिक चलनक्रिया पाहात अरुनशरीर मनसारभावनाधिव्याध्यसम्भवात, अनन्त केवलात्मजानतत्त्वात् अक्षय विनाशकरणा भावान्' अव्यावाध केनापि व्यावाधयितुमशक्यममूतत्वात, न जाड बारसाखा पूरतली सादिकरुप पु जणीद करी पुजः प्रधान पाणीनीधाराए अभीखद आइ गोसीप' चदननद छाट लेद फूलचडावद गधचडाव मालाचडाविवउ करदूर बारपाखती मांडाभुमिलगलजायमान मालाबाधइ धूप देव,जिहा दक्षिण हारनउ सुखमडप जिहा दक्षिण नउ पुस्ख मडपनउ घणु मध्य देसभागद तिडा नाद ननद जगी लेद धणु मध्य देसभाग' जणोड करी पुजद प्रधान पाणीनाधारा पाभीमद नीकलद गोमीर्ष चदनई हाथादेड मउल्ल
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy